visit: royalasiaticsociety.org

[South Indian Sanskrit MS 008, Whish MS 8] Rasābhivyañjikā


Creator – Svayamprakāśa Yati
Language-Sanskrit
Date [1800?]

Palm-leaf; 9 lines per folio.

Manuscript consists of two texts, both by Svayamprakāśa Yati: 1) Haritattvamuktāvalī, a commentary on Śaṅkara’s Haristuti (or Harim-īḍe-stotra); 2) Rasābhivyañjikā, a commentary on Lakṣmīdhara’s Advaitamakaranda.

Svayamprakāśa Yati was a pupil of Kaivalyānanda Yogīndra.

Text of the Haritattvamuktāvalī begins: Śaṃkaraṃ Śaṃkarācāryyaṃ Keśavaṃ Bādarāyaṇaṃ | sūtrabhāṣyakṛtau vande bhagavantau punaḥpunaḥ | satyajñānānandātmakam advitīyaṃ brahmaiva śuddhasatvapradhānamāyopādhikaṃ sadīśvarābhāvam malinasatvapradhānāvidyopādhikaṃ sajjīvabhāvañ ca jagan māyābhāsena jīveśau karoti etc.

It ends: iti śrīmat-paramahaṃsa-parivrājakācāryyaśrī-Kaivalyānanda-yogīndra-pādakamalabbṛṃgāyamāna-Svayaṃprakāśākhya-yativiracitā śrī-Śaṃkara-bhagavat-pādakṛta-haristutivyākhyā haritatvamuktāvalīsamākhyā samāptā || śrīdakṣiṇāmūrttaye namaḥ || śubham astu

Text of the Rasābhivyañjikā begins: nityan nirantarānandacitghnaṃ brahma nirbhayaṃ | śrutyā tarkānubhūtibhyāṃ aham asmy advayaṃ sadā … Beginning of the last (29th) chapter (f.24b): Lakṣmīdhara iti granthakarttur nāma sa cāsau kavis … etc. Further on: advaitamakarandasya rasābhivyañjakā kṛtā | Svayaṃprakāśa-yatina [read -nā] puruṣottamaśāsanāt | etc.

It ends: iti śrīmat-paramahaṃsa-parivrājakācāryya-Kaivalyānanda-Yogīndra-pāda-kamala-bhṛṃgāyamāṇa-Svayaṃprakāśākhya-viracitā (ra)sābhivyañjikākhyā advaitamakarandavyākhyā samāptā || śrīmahātripurasundaryyai namaḥ ||

For more extensive quotations from the texts, see Winternitz catalogue entry.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.8-9. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. For the Haritattvamuktāvalī, see also ‘Notices of Sanskrit manuscripts’ by Rajendralala Mitra (Calcutta, 1892- ), Not. 1297, 1489.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Texts in Sanskrit; Grantha script.