visit: royalasiaticsociety.org

[South Indian Sanskrit MS 009, Whish MS 9] Bhāgavata sāram


Creator – Mādhavācarya
Language-Sanskrit
Date[1800?]

Palm-leaf; 8 lines on each folio.

Manuscript consists of 4 texts: 1. Described by C. M. Whish as the Bhāgavata Sāram (incomplete); 2. Bhāgavata Purāṇa with commentary, Adhyāya VI, 36 to end of Adhyāya VII, of 12th Skandha; 3. Sūtagītā of the second part of the Yajñavaibhavakhaṇḍa of the Sūtasaṃhitā of the Skanda-purāṇa; 4. Sūtagītā-Tātparyādīpikā, a commentary on the previous work by Mādhavācārya.

Text of the Bhāgavata-Sāram begins: yad advayaṃ parānandaṃ satyajñānādilakṣaṇaṃ | niṣkaḻan niṣkriyaṃ śāntaṃ brahma tat samupāsmahe | namaḥ kṛṣṇāya gurave buddhitadvṛttisākṣine | saccidānandarūpāya parasmai brahmaṇe muhuḥ | virājate trayī yena bhānuneva jagattrayī | prakāśitārttha(n) taṃ vande Vidyāraṇya-munīśvaraṃ | ekādaśe prakaraṇasaṃgrahas tu purākṛtaḥ | idānīṃ punar atraiva kriyate ślokasaṃgrahaḥ | skandha ekādaśe ślokā gṛhyante sāravattarāḥ | vidūṣāñ cittaviśrāntyai tadartthopi ca varṇyate | atratyaśloka ekaika upratyupapādane | alan tathāpi gṛhyante katicitsārabhājibhiḥ etc.

It ends: viduṣaḥ punaḥ-punaḥ kṛtaśravaṇamananābhyāṃ samutpannānityanirantaraddhyānayogābhyāṃ nirargaḻāya mānā brahmātmatvāvagāhinī akhaṇḍākāravṛttir eva vidyā sā svayam avidyatāṃ tat kāryyañ ca nirddhūya paścād upaśāmyatīti sa dṛṣṭāntam upapādayati ||

Text of the Bhāgavata Purāṇa begins: Śaunakaḥ | Pailādibhir Vyāsaśiṣyair vedācāryyair mmahātmabhiḥ | vedā vai kathitā vyastā etat saumyābhidhehiḥ naḥ etc.

It ends: iti śrī-bhāgavate mahāpurāṇe savyākhyāne dvādaśe skandhe saptamoddhyāyaḥ || śrīkṛṣṇāya paramagurave namo namaḥ ||

Winternitz notes that according to C. M. Whish, ‘The whole contains an account of the extent of the Vedas’.

Text of the Sūtagītā begins: aiśvaraṃ rūpam ānandaṃ anantaṃ satyacitghanaṃ | ātmatvenaiva paśyantan nistaraṃgasamudravat etc.

It ends: iti śrī-skānde purāṇe sūtasaṃhitāyāṃ yajñavaibhavakhaṇḍe uparibhāge sūtagītāsūpaniṣatsu aṣṭamoddhyāyaḥ || śrīśivāya parabrahmaṇe namaḥ | sūtagītā samāptā .

Text of the Sūtagītā-Tātparyādīpikā begins: atha vidyārtthinā namaskāras tu prathamataḥ karttavye ity upapādayituṃ sūtagītāṃ śrotukāmair nnaimiśīyaiḥ kṛte namaskārastutī upaniṣad [read nibad)-dhnāti aiśvaram iti etc.

It ends: iti śrī-tryaṃbakapādābja-sevā-parāyaṇena Mādhavācāryyeṇa viracitāyāṃ sūtasaṃhitā(tā)tpa(r)yadīpikāyāṃ yajñavaibhavakhaṇḍasyoparibhāge sūtagītāsūpaniṣatsu aṣṭamoddhyāyaḥ || śrīśivāya parasmai brahmaṇe namaḥ || hariḥ oṃ || śubham astu ||

South Indian Sanskrit / Whish Manuscript Collection.

See ‘A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.9-11. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift, of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.