visit: royalasiaticsociety.org

[South Indian Sanskrit MS 017, Whish MS 16] [Collection of six Upanishads]


Language-Sanskrit
Date[1800?]

Manuscript consists of the texts of six Upanisads: the Kaṭhavallī or Kaṭha Upaniṣad (f.1-7); the Praśna Upaniṣad (f.8-12); the Muṇḍaka Upaniṣad (f.13-17a); the Māṇḍūkyopaniṣad (f.17a-19); the Pūrvatāpinī or Pūrvatāpanīya Upaniṣad (f.20-24b); the Uttaratāpinī or Uttaratāpanīya Upaniṣad (f.24b-26).

Text of the Kaṭha Upaniṣad begins: oṃ uśan ha vai vājaśravasas sarvavedasan dadau | etc.

It ends: yo vidaddhyātmam eva | ṣaṣṭhī vallī | kaṭhavallī samāptā | hariḥ oṃ | śubham astu ||

Text of the Praśna Upaniṣad begins: saha nāv avatu || oṃ śāntiḥ | śrīḥ | bhadraṃ karṇebhiś śṛṇuyāma || śāntiḥ | Sukeśā ca Bhāradvājaś Śaibyaś ca Satyakāmas Sauryyāyāṇī ca Gārgaḥ Kausalyaś cāśvalāyano Bhārgavo Vaidarbhiḥ Kabandhī Kātyāyanas te haite, etc.

It ends: namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ || ṣaṣṭhapraśnaḥ || praśnopaniṣat samāptā |

Text of the Muṇḍaka Upaniṣad begins: brahmā devānāṃ prathamas saṃbabhūva, etc.

It ends: namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ | bhadraṃ karṇebhiḥ | śāntiś śāntiś śāntiḥ || iti tritīyamuṇḍakaṃ | muṇḍakopaniṣat samāptā || hariḥ | om ||

Text of the Māṇḍūkya Upaniṣad begins: om ity etad akṣaram idaṃ, etc.

It ends: omkāro vidito yena sa munir nnetaro jana iti || iti caturtthaḥ khaṇḍaḥ || māṇḍūkyopaniṣat samāptā || om ||

Text of the Pūrvatāpinī Upaniṣad begins: śivāya gurave namaḥ | atha śrīvidyā manor āmnāya svarūpam upadiśyate brahmacāriṇe śāntāya gurubhaktāya yathā vidyā manuḥ kasminn utbhavas tat svarūpaṃ brūhīti hovāca, etc.

It ends: praviśya meruśśṛṃge cātiprakāśarūpeṇātha sarvaṃ jagad vyāpya sthitavaty āsīd iti Yājñavalkyaḥ | tṛtīyyakhaṇḍaḥ | pūrvatāpinī samāptaḥ [sic] ||

Text of the Uttaratāpinī Upaniṣad begins: atha bhagavan kathan nu paramarahasyam me brūhi kā brahmavidyā manūnāṃ, etc.

It ends: tathāvidhānīti buddhvā puruṣārtthavān bhaved ya evaṃ vedety upaniṣat iti tṛtīyyakhaṇḍaḥ || uttaratāpinī samāptaḥ [sic] || śrīgurucaraṇāravindābhyāṃ namaḥ || hariḥ oṃ ||

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.18-19. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.