visit: royalasiaticsociety.org

[South Indian Sanskrit MS 049, Whish MS 50] Jaiminibhārata. Āśvamedhikaparvan. Kuśalavopākhyāna


Jaiminibhārata. Āśvamedhikaparvan. Kuśalavopākhyāna

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 to 10lines on a folio.

Manuscript consists of: 1. The Raṅga-māhātmya, or Śrīraṅga-māhātmya of the Brahmāṇḍa-purāṇa, in 10 Adhyāyas; 2. the Kuśalavopākhyāna from the Āśvamedhikaparvan of the Jaimini-bhārata, or the Mahābhārata by Jaimini, in 12 Adhyāyas.

Text of the Raṅga-māhātmya begins: śrī-Nārada uvāca || devadeva virūpākṣa śrutaṃ sarvam mayādhunā | trailokyāntargataṃ vṛttan tvanmukhāṃbhojanissṛtam | tathā puṇyāni tīrtthāni puṇyāny āyatanāni ca | gaṅgādyās saritas sarvā itihāsāś ca Śaṃkara | etc.

It ends: paṭhan śṛṇvan likhan bibhran raṃgamāhātmyam uttamaṃ | muktaś śubhāśubhe yāta tad viṣṇoḥ paramaṃ padaṃ || iti śrībrahmāṇḍapurāṇe maheśvaranāradasaṃvāde śrīraṃgamāhātmye srīnavatīrtthaprabhāvavarṇanan nāma daśamoddhyāyaḥ || śrīraṃgarājāya parabrahmaṇe namaḥ ||

Text of the Kuśalavopakhyāna begins: Janamejaya uvāca | citram uktam mahābhāga yad rāmakuśayor bhṛśaṃ | tad vaktum arhasi tvaṃ hi śrotuṃ kautūhalaṃ hi me |

F.2: iti śrīmahābhārate āśvamedhikaparvaṇi kuśalavopākhyāne prathamoddhyāyaḥ ||

It ends: iti śrījaiminibhārate āśvamedhikaparvaṇi kuśalavopākhyāne dvādaśoddhyāyaḥ || śrīrāmacandrāya paragurave namaḥ || śrīgurubhyo namaḥ || śubham astu || hariḥ om ||

Winternitz catalogue entries include more extensive quotations from beginning of texts.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.59-60. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

Winternitz notes that the 12 Adhyāyas of the Kuśalavopākhyāna are the Adhyāyas 25-36 in the lithographed edition of the Jaimini-bhārata, Aśvamedhika (Bombay 1863, Śake 1785), ff.53b-70. See also ‘Die Handschriften-Verziechnisse der königlichen Bibliothek zu Berlin’, Bd. I:’Verzeichnis der Sanskrit-Handschriften’ by Albrecht Weber (Berlin, 1853) p.115.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.