visit: royalasiaticsociety.org

[South Indian Sanskrit MS 051, Whish MS 52] Tulākāverīmāhātmya


Tulākāverīmāhātmya

Language – Sanskrit

Date – [1800?]
Palm leaf; 12 or 13 lines on a folio.

Manuscript consists of the text of the Tulākāverīmāhātmya of the Āgneya-purāṇa, in 30 Adhyāyas. For other copies of this work, see RAS South Indian Sanskrit MS 131 / Whish MS 130 and RAS South Indian Sanskrit MS 186 / Sanskrit MS 6.

Winternitz notes that there are entries by C. M. Whish dated ‘Calicut 1826’, but he thinks the MS may be about 50 years older.

Text begins: dharmmavarmmā ca rājarṣir nnicuḻāpuravallabhaḥ | bhūyaḥ papraccha tan natvā dālbhyaṃ bhāgavatottamaṃ | bhagavan prāṇinas sarvo kenopāyena saṃpadaḥ [read sarvadā] | bhavanti putrān saṃprāpya sukhinaś cirajīvinaḥ | kathaṃ syāt pāpanirhāraḥ śrīśe bhaktiḥ kathaṃ bhavet | etc. See RAS South Indian Sanskrit MS 186 / Sanskrit MS 6.

F.2b: iti śrīmad-āgneyapurāṇe tulākāverīmāhātmye prathamoddhyāyaḥ ||

F.31b: iti śrīmad-āgneyapurāṇe sūryyasāvarṇike manvantare devītulākāverīmāhātmye caturdaśoddhyāyaḥ ||

It ends: iti prasannānananīrajā mudā te Śaunakādyā munayo mumukṣavaḥ | hareś caritraśravaṇotsavotsukā gandhākṣatādyaiḥ punar apy apūjayan || iti śrīmad-āgneyapurāṇe tulākāverīmāhātmye dharmmasāravivecane triṃśoddhyāyaḥ || kāveryyai namaḥ || hariḥ oṃ ||

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.62-63. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.