visit: royalasiaticsociety.org

[South Indian Sanskrit MS 063, Whish MS 64] Vākyasudhāṭīkā


Vākyasudhāṭīkā

Language – Sanskrit

Date – [1800?]
Palm leaf; 7 or 8 lines on a folio.

Manuscript consists of the following texts: 1. the Vākyasudhāṭīkā, a commentary on the Dṛgdṛśyaviveka or Vākyasudhā (of Śaṅkara Ācārya), by Brahmānanda Bhāratī, a pupil of Ānanda Bhāratī (ff.55); 2. a fragment described by C. M. Whish as “the 30th chapter of the Atharvana rahasyam of the Vishnu Dharmmam” (ff.1-14); 3. the Ānandasāgarastava by Nīlakaṇṭha Dīkṣita, in 107 stanzas (ff.15-26b); 4. the Advaitamakaranda, by Lakṣmīdhara Kavi, in 27 verses (ff.27-28); 5. the Laḻitāstavaratna, 209 Āryā verses in praise of the goddess Pārvatī; 6. the Hastāmalakaprakaraṇa, in 14 verses (ff.49-50).

In the margin of f.1: dṛkdṛśyavivekaṃ | hariḥ oṃ | The text of the Vāyasudhāṭīkā begins: kāraṇaṃ khādijagatām āraṇārttham anāgasaṃ | vāraṇānanam ātmānam advayaṃ samupāsmahe | abhiṣicya kṛpāvarṣair ātmasthaṃ yaḥ karoti māṃ | taṃ sarvasākṣiṇaṃ vande Rāmānandamunīśvaraṃ | yatkaṭākṣasudhāsindhau majjatā puṇyapāpākataḥ [read -pāpataḥ?] | mayā jñānamaṇir llabdhas tam Ānandaguruṃ bhaje | natvā śrī-Bhāratītīrttha-Vidyāraṇyamunīśvarau | etc.

It ends: iti śrīmatparamahaṃsaparivrājakācāryya-śrīmad-Ānanda-Bhāratīmunivaryyaśiṣya-Brahmānanda-Bhāratīmuniviracitavākyasudhāṭīkā samāptā || hariḥ || oṃ ||

The text of the Atharvaṇa rahasyam fragment has in the margin of f.1: atharvaṇaṃ hariḥ oṃ | It begins: bhagavan prāṇinas sarve viṣarogādyupadravaiḥ | duṣṭagrahopaghātaiś ca sārvakālam upadravaiḥ | āhicāraka[read ābhicārika]kṛtyaiś ca sparśarogaiś ca dāruṇaiḥ | sadā saṃpīḍyamānās tu tiṣṭhanti munisattama | etc.

It ends: marddaya mardaya māraya māraya śoṣaya śoṣaya dāhaya dāhaya mahogragrahān saṃhara saṃhara yakṣagrahān pretagrahān piśācagrahān saṃhara saṃhara bhañjaya bhañjaya āveśaya āveśaya akṣaya akṣaya hrāṃ hrīṃ hrūṃ kroṃ sarvamaṃgaḻini svāhā ||

The Ānandasāgarastava has in the margin of f.15: sāgarastavaṃ . The text begins f.15: vijñāpanārhaviraḻāvasarānavāptyā mandyodyame mayi davīyasi viśvamātuḥ | avyājabhūtakaruṇāpavanāpaviddhāny anta smarāmy aham apāṃgataraṃgitāni || 1 ||

It ends f.26b: iti śrī-Nīlakaṇṭha-Dīkṣitaviracitoyam ānandasāgarastavas samāptaḥ || śubham astu || gurubhyo namaḥ ||

The Advaitamakaranda has in the margin of f.27: advaitam. The text begins (f.27): aham asmi sadā bhāmi kadācin nāham apriyaḥ | brahmaivāham atas siddhas sa[c]cidānandalakṣaṇaḥ | 1 ||

It ends (f.28b): Lakṣmīdharakaves sūktiḥ śāradāṃbhojasaṃbhṛtaḥ | advaitakarandoyaṃ vidvatbhṛṃgair nnipīyatāṃ || advaitamakarandaṃ samāptaṃ ||

The Laḻitāstavaratna has in the margin of f.29: Āryyādviṣati. The text begins (f.29): vande gajendravadanaṃ vāmāṃkārūḍhavallabhāśliṣṭhaṃ | kuṃkumaparāgaśoṇaṃ kuvalayinījārakorakāpīḍaṃ || etc.

It ends (f.48): madhurasmitām madāruṇanayanāṃ mmātaṃgakuṃbhavakṣojāṃ | candrāvataṃsinīn tvām savidhe paśyanti sukṛtinaḥ kecit | 209 | laḻitāyā stavaratnaṃ laḻitapadābhiḥ praṇītam āryyābhiḥ | anudinam avanau paṭhatāṃ phalāni vaktuṃ pragalbhate saiva || śrīmahārājarājeśvaryyai namaḥ || etc.

The Hastāmalakaprakaraṇa has in the margin of f.49: hastāmalakaprakaraṇaṃ . The text begins (f.49): kas tvaṃ śiśo kasya sutaḥ kva jātaḥ kin nāma te tvaṃ kuta āgatosi | etad vada tvaṃ tava cārbhakatvaṃ matprītaye prītivivarddhanosi || 1 |

It ends (f.50): upādhau yathā bhedatā sanmaṇīnān tathā bhadatā buddhibhedeṣu tepi | yathā candrikāṇāñ jale cañcalatvaṃ tathā cañcalatvan tavāpīha viṣṇo || 14 || hastāmalakaprakaraṇaṃ samāptaṃ || hariḥ | oṃ | śubham astu ||

South Indian Sanskrit / Whish Manuscript Collection

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.80-82. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. Winternitz’ catalogue entry includes further references for each text in this codex.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.