visit: royalasiaticsociety.org

[South Indian Sanskrit MS 067, Whish MS 68] Commentary on Vālmīki’s Rāmāyaṇa, the Yuddha-kāṇḍa


Commentary on Vālmīki’s Rāmāyaṇa, the Yuddha-kāṇḍa

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 lines on a page.

Manuscript consists of Rāmānuja’s commentary on Vālmīki’s Rāmāyaṇa, the Yuddha-kāṇḍa in 131 Sargas.

Text begins: atha śrīmadyuddhakāṇḍavyākhyānaṃ prakramate | tatra prathame sarge uttaraṃ priyaśravaṇottaraṃ kālārhaṃ sītāvṛttāntaśravaṇakṛtād dharṣātiśayāt uttamadūtalakṣaṇavaiśiṣṭyakathanena sugrīvādīnāṃ purato hanūmantaṃ stauti kṛtam iti bhuvi durllabhaṃ , etc.

It ends: vaināyakāś ca vighnakāriṇo grahaviśeṣāḥ rajasvalāḥ ṛtuprādurbhāvavatyaḥ saubhrātṛkaṃ saubhrātrakaraṃ ojaskaraṃ balakaraṃ saṃhitāvedaṃ vedatulyatvāt saṃhitety apadiśyate || iti śrīmadyuddhakāṇḍavyākhyāne ekatriṃśacchatatamas sargaḥ || śrīrāmacandrāya namaḥ || yuddhakāṇḍavyākhyā samāptā ||

South Indian Sanskrit / Whish Manuscript Collection

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.85. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.