visit: royalasiaticsociety.org

[South Indian Sanskrit MS 094, Whish MS 93] Dvaidhasūtra


Dvaidhasūtra

Language – Sanskrit

Date – [1800?]
Palm leaf; 9 or 10 lines on a folio.

Manuscript consists of the following texts: 1. the Dvaidhasūtra, a portion of Bodhāyana’s Śrautasūtra, in 4 Praśnas; 2 and 3: two fragments of the Mahāgnisarvasva, a Commentary on the Agnikalpasūtra, Dvaidhasūtra, and Karmāntasūtra of Bodhāyana’s Śrautasūtra, (by Vāsudeva Dīkṣita?).

Text of the Dvaidhasūtra begins: katham u khalūpavasatha iti vijānīyāt sandhya svid evopapādyātho *** *** *** [blank] lusandher upapādanan nanu khalu sandhyāsūpapādaya iva sarveṣān tv eva sandhyāsu ha smāha Bodhāyano yatraitad u pavatostam ita āditye purastāt candram ālohīti, etc.

It ends (f.62b): nityāni ca dadyād iti Bodhāyana etāny eveti Śālīkir ety anye ceti Śālīkiḥ || 18 | dvaidhe caturtthaḥ praśnaḥ || samāpto dvaidhaḥ || śrī-Kāṇvāya Bodhāyanācā[ryā]ya namaḥ || śubham astu ||

For further quotations from the text, see Winternitz catalogue entry.

Text of the first fragment of the Mahāgnisarvasva begins: Bodhāyanaṃ praṇamyāgneḥ kalpasūtraṃ yathāmati | dvaidhakarmmāntasūtrābhyāṃ saha vyākhyāsyatetarāṃ | agner anārabhyādhītatvād adhītānāñ ca prakṛtagāmitvadīkṣādiṣu saṃbandhān darśapūrṇamāsayoś ca dīkṣādyabhāvāt jyotiṣṭomāṃgatāddhyavadhīyate dīkṣādibhir jyotiṣṭomāṃgaṃ prasiddhan tatsaṃbandhognau bhavati, etc.

It breaks off (f.54) with the following words: ādyentye ca dīkṣādivaseṣu viṣṇukramavātsaprasamuccayaḥ maddhyadivaseṣu vyatyāsena iti Śālīkimataṃ | sāgnicitye kratau saṃvatsaran tisraḥ ṣaṭ dvādaśa vā dīkṣā iti dīkṣākalpavyavasthitāḥ ekacarā didīkṣākalpās tatra na bhavanti tasmāt.

The second fragment (with a new foliation) begins (f.1): cita śrayaddhvan tayā deva tayāṃgi + sīdateti | agnikṣetrasya bahiḥ parita ucchritāś śarkarāḥ … anuvyūhati || vyākhyātaṃ gārhapatyacitau || mahāgnisarvasve saptamoddhyāyaḥ ||

It breaks off (f.67b) with the words: sruvāhutyo karaṇa iti kuryyād iti Bodhāyano na kuryyād iti Śālīkiḥ atha sruci caturgṛhītaṃ gṛhītvājyasya pūrṇāṃ sruvañ juhoti sapta te agna iti ājyasya pūrṇām iti punarvacanaṃ caturtthe sruve yathā sruk pūrṇā bhavati tathā prabhūtam ānayatīty eva.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.125-127. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

Winternitz notes with regard to the Dvaidhasūtra that MS No. 1571 in ‘Notices of Sanskrit manuscripts’ by Rajendralala Mitra (Calcutta, 1892-), Notices IV, p.146 contains Prasnas 3, 4 and 5, but that A. C. Burnell in ‘Classified index to the Sanskrit MSS. in the Palace at Tanjore’ (London, 1880), p.20a, only gives 4 Praśnas, like this MS. Cf. Mitra, Notices X, p.266 (No. 4159).

With regard to the Mahāgnisarvasva, Winternitz notes he could not find the author’s name in the MS., but refers to ‘Catalogue of a collection of Sanskrit manuscripts’ by A. C. Burnell, Part I Vedic Manuscripts (London, 1869), p.27 sq., and ‘Reports on Sanskrit MSS. in Southern India’ by Eugen Hultzsch, No. II (Madras, 1896), p.74 (No. 695). The Oxford MS. Sansk. d. 13 contains a complete copy of the work in 19 Adgyāyas.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.