visit: royalasiaticsociety.org

[South Indian Sanskrit MS 102, Whish MS 101] Gautamīya dharmaśāstra and commentary


Gautamīya dharmaśāstra and commentary

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 or 9 lines on a folio.

Manuscript consists of the following texts: 1. the Gautamīya Dharmaśāstra in 3 Adhyāyas or 29 smaller subdivisions (called ‘Adhyāyas’ in the commentary, and in Stenzler’s edition); 2. the Mitākṣarā, a commentary on the Gautamīya Dharmaśāstra, by Haradattamiśra; incomplete, lacking the first Adhyāya (of the smaller subdivisions) and at the end one leaf seems to be missing, containing the end of the commentary.

Text of the Gautamīya Dharmaśāstra begins: vedo dharmmamūla[m] tadvidāñ ca smṛtiśīle etc.

It ends: iti dharmmo dharmmaḥ || 29 || prāyaścittaṃ tṛtīyoddhyāyaḥ || karakṛtam aparādhaṃ kṣantum arhanti santaḥ [read sādhavaḥ?] || koṭikannyāpradānañ ca koṭigodānam eva ca | apūryyāma[read -yyamāṇa?]sahasrāṇān tatsamaḥ prātarāhutiḥ || koṭigodāvarīsnānam makarārke sitāsite | tat phalaṃ samavāpnoti sāyaṃhomāvalokanāt | dāntaṃ kṣāntaṃ jitakrodhaṃ jitendriyam akalmaṣaṃ | tam agryabrāhmaṇam anye śeṣāt [read manye śeṣāḥ] śūdrā iti smṛtāḥ || yac caitanyam anasyūta [read anasyūtam?] jāgratsvapnasuṣuptiṣu | tad eva tvam idaṃ [n]tatvam ito nāsty adhikaṃ paraṃ || śrīguru- … namo namaḥ ||

For details of the ends of the Adhyāyas and smaller subdivisions, and a comparison with the Telugu MS. of the text, edited by A. F. Stenzler, see Winternitz catalogue entry.

Text of the Mitākṣarā begins: prāgupañcanayanāt [read prāg upanayanāt] kāmacāravādapakṣaḥ āpatkālasyopānayanasya grahaṇaṃ | ā ṣoḍaśāt brāhmaṇasyetyādi brahmacārīti liṃgāt na hi nitykālāt prāk strīgamanasya prasaṃgosti, etc.

The second chapter ends (f.9): Haradattamiśraviracitā[yām] mitākṣarākhyāyāṃGautamadharmmaśāstraṭīkāyān dvitīyoddhyāyaḥ ||

The 1st Adhyāya (ācāraṃ) ends f.39.

End of the 2nd and beginning of the 3rd Adhyāya (f.102b): iti Haradattamiśraviracitāyām mitākṣarākhyāyāṃ Gautamīyaṭīkāyām ekonaviṃśoddhyāyaḥ || atha catuṣṣaṣṭiṣu yātanāsthāneṣu du[ḥ]khāny anubhūya tatremāṇi lakṣaṇāni bhavantīti karmmavipākāddhyāyasya vyākhyānan durllabhaṃ | etc.

It breaks off with the last but one Sūtra (28, 51 Stenzler): yatoyam aprabhavo bhūtānāṃ hiṃsānugrahayogeṣu | prabhavaty asmād iti prabhavaḥ kāraṇam | [tathāha]

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.138-140. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.