visit: royalasiaticsociety.org

[South Indian Sanskrit MS 103, Whish MS 102] Śivarahasyakhaṇḍa


Śivarahasyakhaṇḍa

Language – Sanskrit

Date – [1800?]
Palm leaf; about 13 lines on a folio. The group pf 160 folios are numbered 130 to 289 in continuation of Whish MS 87, South Indian MS 88.

Manuscript consists of the text of the Śivarahasyakhaṇḍa from the Śaṅkarasaṃhitā of the Saknda-Purāṇa, continued from Whish MS 87, South Indian Sanskrit MS 88, and containing the Devakāṇḍa (ff.130-141), Dakṣakāṇḍa (ff.142-181), and the Upadeśakāṇḍa (ff.182-289).

The MS was copied in the Paridhāvin year corresponding to 967 of the Kollam era, or 1792 CE.

Text begins: mātāmahamahāśailam mahas tad apitāmahaṃ | kāraṇañ jagatāṃ vande kaṇṭhād uparivāraṇaṃ | śrīgurubhyo namaḥ | śrīsarasvatyai namaḥ | śivāya on namaḥ || atha vīkṣya guho devāñ jayantapramukhān iha | bandhitān ānayety āha vīrabāhuṃ tadāsuraiḥ | sa tatheti vinirgatya guhājñāṃ śirasā vahan | etc.

The Devakāṇḍa (in 7 Adhyāyas) ends f.141b: om ity ādimahāpurāṇe śrīskānde śaṃkarasaṃhitāyāṃ śivarahasyakhaṇḍe devakāṇḍe saptamoddhyāyaḥ || om śivāya namaḥ || devakāṇḍas samāptaḥ || yādṛśaṃ pustakan dṛṣṭvā, etc … śrīsomāskandaparameśvarāya namaḥ || … Subrahmaṇyasya svahastalikhitaṃ ||

Text of the Dakṣakāṇḍa begins (f.142): harividhimukhyavandyaṃ sarvakarttāram īśaṃ padanataduritaghnaṃ śāśvataṃ vaktratuṇḍaṃ | etc.

It ends (f.181b): dakṣakāṇḍas samāptaḥ || … Subrahmaṇyasvahastalikhitaṃ || śrīdakṣiṇāmūrttaye namaḥ ||

Text of the Upadeśakāṇḍa begins (f.182): om viśveśvaraṃ viśvavandyaṃ vimalajñānabodhakaṃ | upadeśakāṇḍaṃ muktyarttham umāputran namāmy ahaṃ | etc.

It ends (f.289b): om iti śrīmatskānde mahāpurāṇe śaṃkarasaṃhitāyāṃ śivarahasyakhaṇḍe upadeśakāṇḍe pañcāśītitamoddhyāyaḥ || om śivāya namaḥ || samāptam idam upadeśakāṇḍam | hariḥ om || … Subrahmaṇyan svahastena likhitaṃ …. śaṃkarasaṃhitasaptakāṇḍam parisamāptaṃ 9 100 60 7 śrīmeṣamāsaṃ | parītāpīnāmasaṃvatsaraṃ caitramāsaṃ parisamāptam || om … śubham astu ||

For more extensive quotations from the text, see Winternitz catalogue entry.

Winternitz notes that on f.289b there is a note by C. M. Whish: “100 967 825 This copy written in 1792 A D April/May Here ends the 7th & last Kāṇḍam of the Sankara Samhitā”.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.140-141. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.