visit: royalasiaticsociety.org

[South Indian Sanskrit MS 109, Whish MS 108] Kuvalayānandīya


Kuvalayānandīya

Language – Sanskrit

Date – [1800?]
Palm leaf; 9 or 10 lines on a folio.

Manuscript consists of the text of the Kuvalayānandīya by Appayya Dīkṣita. For another copy, see RAS Whish MS 126, South Indian Sanskrit MS 127.

Text begins: śrīgurubhyo namaḥ | parasparatapassaṃpatphalātīta[read phalāyita?]parasparau | prapañcamātāpitarau prāñcau jāyāpatī stumaḥ | utghāṭya yogakalayā hṛdayābjakośaṃ dhanyaiś cirād api yathāruci gṛhamāṇaḥ | yaḥ prasphuraty avirataṃ paripūrṇarūpaś śreyas sa me diśatu śāśvatika[m] mukundaḥ | alaṃkāreṣu bālānām avagāhanasiddhaye | laḻitaḥ kriyate teṣāṃ lakṣyalakṣaṇasaṃgrahaḥ | yeṣāñ candrāloke dṛśyante lakṣyalakṣaṇaślokāḥ | prāyas ta eva teṣām itareṣān tv abhinavā viracyante | etc.

It ends: guṇena tadīyasnānato gaṃgāyāḥ | pāvanatvaguṇo varṇitaḥ | guṇopāyadvarṇyate sa ullāsaḥ dītīvārddhamādyasyodāharaṇaṃ [sic] | tatra pativratāmahimā guṇena tadīyasnānato gaṃgāyāḥ iti kuvalayānandīyaṃ saṃpūrṇaṃ || hariḥ om |

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.150. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. See also ‘Catalogue Catalogorum’ by Th. Aufrecht (Leipzig, 1891), p.113.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.