visit: royalasiaticsociety.org

[South Indian Sanskrit MS 113, Whish MS 111] Vedāntasāra


Vedāntasāra

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 or 9 lines on a folio.

Manuscript consists of the following texts: 1. the Śrutirañjinī, a commentary on Jayadeva’s Gītagovinda, by Lakṣmīdhara, son of Yajñeśvara, in 12 Sargas (ff.126); 2. fragment of an astronomical treatise (ff.17); in the margin and on the title page the title Kṛṣṇīyam is given; 3. the Vedāntasāra, in 22 Adhyāyas (no author name given).

Winternitz notes that at the end of the first work the date is given, in Malayalam, as January of the Kollam year 985, i.e. 1810 CE.

Text of the Śrutirañjinī begins: hariḥ śrīgaṇapataye namaḥ avighnam astu | …. Lakṣmīdhareṇa viduṣā kriyate śrutirañjinī vidvatkavimude gītagovindasyārtthadīpikā | yad iṣṭaṃ likhyate nātra yac cāniṣṭaṃ vilikhyate dvitayaṃ tad dayaṃ vighnaiḥ kṣamyatāṃ varṇṇitair mmayi | na buddhyate sudhair ggītagovindasyārtthagauravaṃ vyākhyānaśatakenāpi vihāya śrutirañjinīṃ | etc.

It ends: śrīkṛṣṇāya namaḥ | kollaṃ 900 āyirattaēṃpattañ cāmata makaramāsaṃ añcāntīyaticoppāc cayuṃ rohaṇiyuṃ śuklapakṣattil dvādaśiyuṃ siṃhaḥ karaṇavuṃ kuṭiyadivasaṃpātāleyeśānugraheṇa Kṛṣṇadvijena likhitaṃ pustakaṃ || śrīgurubhyo namaḥ etc.

Text of the astronomical treatise begins: hariḥ śrīgaṇapataye namaḥ avighnam astu | ena traikālajñānam uktam ajñānatimiravattibhyaḥ tajñānan divyayutaṃ vakṣye tasmai namaskṛtya jyotiṣaphalam ādeśaḥ phalārttham āraṃbhaṇaṃ bhavati lokā tasmād yatnaḥ kāryyo hy ādeśe jyotiṣājñāne navabhir nnavabhir athāṃśer nniṣpannā rāśayo etc.

F.10: iti jīvayoniḥ || candraś catuṣpadastho drekkāṇo, etc.

It ends (f.17): caturtthadivase maddhyāhnārkkena saṃyukte ajalagne budhadṛṣṭe hy aśvatarīṇām adarśanaṃ brūyāt śuṣkanadīkūlagatā labhyante mṛgyamāṇais tāḥ śukre kṣitajalagne dhenudvayam atra garbhiṇī caika tisṛṇāṃ gavām adarśanam aṣṭamadivase bhavel lābhaḥ budhadṛṣṭe tallagne hy aśvatarīṇām adarśanaṃ brūyāt śvaḥkāle ravyudaye labhyante mṛgayamāṇena adya caturtthe divasecchāgoṣṭameśvare dṛṣṭe prativeśiko vayasyo navame divase svayan detā śaśiśukrābhyāṃ dṛṣṭe śitir ggāvo bhūtās sagopālāḥ |

Text of the Vedānatsāra begins: hariḥ śrīgaṇapataye namaḥ avighnena parisamāptir astu[ḥ] śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇṇaṃ caturbhujaṃ prasannavadanaṃ dhyāye sarvavighnopaśāntaye | ajñānatimirāndhasya jñānāñjanaśalākayā cakṣur unmīḻitaṃ yena tasmai śrīgurave namaḥ |

It ends (f.24): iti vedāntasāre videhakaivalyalakṣaṇe saṃsārarahasye dvāviṃśoddhyāyaḥ || || upadeśavedāntasiddhyarahasyaṃ samāptaḥ | śrīgurubhyo namaḥ ||

For more extensive quotations from the texts, see Winternitz catalogue entry.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.158-160. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. See also RAS Whish MS 144 / South Indian Sanskrit MS 142 for another copy of the Srutirañjinī; also notes on p.159 of Winternitz catalogue for comparisons between these two copies of the text.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Malayalam script.