visit: royalasiaticsociety.org

[South Indian Sanskrit MS 136, Whish MS 137] Commentary on Jayadeva’s Gītagovinda


Commentary on Jayadeva’s Gītagovinda

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 or 9 lines on a folio.

Manuscript consists of a commentary on Jayadeva’s Gītagovinda, in 12 Sargas.

Text begins: hari śrīgaṇapataye nama avighnam astu | Jayadevanāmā kaviḥ gītāgovindābhidhaṃ prabandhaṃ vidadhānaḥ tatpradípādyaṃ vastūpakṣipann eva tannirddeśarūpam maṃgalam ācarati meghair ity ādi he rādhe aṃbara[m] meghair mmeduraṃ vasantepi kṛṣṇāhṛtair mmeghais timirair vā, etc.

It ends: yan nityair iti | yad vastu viriñcagirijāprāṇeśamukhyaiḥ brahmeśamukhyai[ḥ]r mmuhur[?]jjasaṃ nānākāravicārasāracaturaiḥ nānāvivdhacintaviśeṣan nipuṇaiḥ [read -cintaviśeṣanipuṇaiḥ?] vidvatbhir nnityair vacanaiḥ upaniṣadvākyaiḥ jadyāpi [?] na niścīyate tad ādyaṃ paraṃ vastu divyair mmadhurai[ḥ]s satsūktisaṃśodhitaiḥ mṛdūktisaṃśodhitaiḥ Jayadevakāvyaghaṭitaiḥ gītagovindavākyaiḥ sārasya sīmā *[akṣara indistinct jū? ñjū?] ṣaḥ bhaktiviśeṣaśālināṃ cetasi cakāstu sphuratu || iti śrīgītagovindavyākhyāne sarasarasīruhākṣo nāma dvādaśas sarggaḥ || śrīkṛṣṇāya namaḥ ||

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.192-193. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Malayalam script.