visit: royalasiaticsociety.org

[South Indian Sanskrit MS 160, Whish MS 169] Bārhaspatyasūtra


Bārhaspatyasūtra

Language – Sanskrit

Date – [1800?]
Palm leaf; generally 8 lines on a folio. Manuscript consists of the following works: 1. the Vṛttaratnākara by Kedāra Bhaṭṭa, son of Bhaṭṭaka (see RAS Whish MS 55 / South Indian Sanskrit MS 54); 2. fragment of the Laḻitāstavaratna; 3. the Bārhaspatyasūtra, or Nītisarvasva by Bṛhaspati, in 6 Adhyāyas; 4. first part of the Subodhinī, a commentary on the Bṛhajjātaka of Varāhamihira. Winternitz notes that the title of the Laḻitāstavaratna is not found in this MS, but refers to RAS Whish MS 64(5) / South Indian Sanskrit MS 63(5), Whish MS 112B(12) / South Indian Sanskrit MS 115(12) and Whish MS 189 / South Indian Sanskrit MS 174, which contain other copies of the same Sūtra. Text of the Vṛttaratnākara begins: śrīr astu sukhasantānasiddhyartthan naumi brahmyācyutārccitaṃ | gaurīvināyakopetaṃ śaṃkaraṃ lokaśaṃkaraṃ || 1 || vedārtthaśaivaśāstrajño Bhaṭṭakobhū[d] dvijottamaḥ | tasya putrosti Kedāraś śivapādārccane rataḥ || 2 || It ends: iti ṣaṣṭhoddhyāyaḥ || vṛttaratnākaraḥ pūrṇṇaḥ || oṃ || Fragment of the Laḻitāstavaratna begins: —vande gajendravadanaṃ vāmāṃkārūḍhavallabhāśliṣṭaṃ | kuṃkumaparāgaśoṇaṃ kuvalayinījārakorakāpīḍaṃ | 1 | sa jayati suvarṇaśailas sakalajagaccakrasaṃghaṭitamūrttiḥ | kāñcananikuñjavāṭīkandaḻadamarīprabandhasaṃgītaḥ || 2 || … tatra catuśśatayojanapariṇāhan devaśilpinā racitaṃ | nānāsālamanojñan nāmāmy ahan nagaram ādividyāyāḥ | 5 | etc. It breaks off (f.14): tatra prakāśamānan tārānikaraiḥ pariṣkṛtaṃ sevyaṃ | amṛtamayakāntikandaḻam antaḥ kalayāmi kundasitam induṃ | 102 || śriṃgā. Text of the Bārhaspatyasūtra begins: Bṛhaspatir athācāryya indrāya nītisarvasvam upadiśati | ātmavān [n]rājā | ātmavantam mantriṇam āpādayet | daṇḍanītir eva vidyādharmmam api lokavikruṣṭan na kuryāt | etc. It ends: iti Bārhaspatyasūtre ṣaṣṭoddhyāyaḥ || śrīgurubhyo namaḥ | śubham astu | Text of the first part of the Subodhinī begins: śrīgaṇeśāya namaḥ | ātmāyate svātmavidāñ janānāṃ mārgāyate janmavarjjitānāṃ | dīpāyate yo jagatām abhīṣṭaṃ dadātu nas sonyatarānavekṣaṃ | yā horā racitā Varāhamihirācāryyeṇa nānārtthinī tasyā matgurudevatānanasarojātaprasādāgataṃ | etc. It breaks off at the beginning of the 2nd Adhyāya: iti savyākhyāne horāśāstre saṃjñāddhyāyaḥ prathamaḥ || hariḥ oṃ || śubham astu atha gṛhayonibhedāddhyāyo vyākhyāyate tatra prathamena ślokena pūrvoktasya horākhyasya kālapuruṣasyātmādisvarūpaṃ rājādirūpatvañ cāha | … sacivau preṣyaḥ sahajaḥ || 1 || kālasyātmā kālātmā kālasya. South Indian Sanskrit / Whish Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.218-220. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836. Text in Sanskrit; Grantha script.