visit: royalasiaticsociety.org

[RAS Hodgson MS 13] Bodhicaryāvatāra


language : Sanskrit

date : C19th?

Palm leaf; 5 lines on each page. Cowell and Eggeling note that the manuscript is old and that the shape of the numerals and some letters is very unusual. Text begins: sugatānsamutansadharmakāyān praṇipatyādarato ‘khilāṃśca vaṃdyān | sugatātmajasaṃvarāvatāraṃ kathayiṣyāmi yathāgamaṃ samāsāt || na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgraṃthanakośalaṃ mamāsti | ata eva na me parārthacintā svamano bhāvayituṃ kṛtaṃ mayedaṃ 1: bodhicaryāvatāre bodhicittānuśaṃsā prathamaḥ paricchedaḥ || f.3v; 2: -pāpadeśanā dvitīyaḥ f.7r; 3: bodhicittaparigraho nāma tṛtīyaḥ f.9r; 4: bodhicittāpramādo nāma caturthaḥ f.11v; 5: saṃprajanyarakṣaṇaḥ pañcamaḥ f.17r; 6: -kṣāntipāramitā ṣaṣṭhaḥ f.23v; 7: -vīryyapāramitā paricchedaḥ saptamaḥ || f.27r; 8: -dhyānapāramitā aṣṭamaḥ f.36v; 9: -prajñāpāramitā paricchedo navamaḥ || f.44v; 10: -tariṇāmanā paricchedo daśamaḥ samāptaḥ || Manuscript acquired by Hodgson in Nepal. See p. 13 in Cowell, E. B. and Eggeling, J. ‘Catalogue of Buddhist Sanskrit manuscripts in the possession of the Royal Asiatic Society (Hodgson Collection)’, published in the Journal of the Royal Asiatic Society, 1875, Pt. 1, pp.1-56. Brian Houghton Hodgson, gift, 1835-6. Text in Sanskrit.