visit: royalasiaticsociety.org

[RAS Hodgson MS 21] Karuṇāpuṇḍarīka-mahāyānāsūtram


language : Sanskrit
date : [1800?]
Paper; 6 lines on each page. Text begins: buddhaṃ praṇamya sarvajṇaṃ dharmaṃ saṃdhaṃ guṇākaraṃ | karuṇāpuṇḍarīkākhyaṃ pravakṣye bodhisūtrakaṃ || evaṃ mayā śrutamekasminsamaye bhagavān rājagṛhe viharati sma | gṛddhakuṭe parvate mahatābhijṇasaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ – 1. iti karuṇāpuṇḍarīkamahāyānāsūtre dharmacakrapravartano nāma prathamaḥ parivartaḥ || f.7v; 2. iti- sūtre dvitīyo dhāraṇīmukhaparivartaḥ || f.25v; 3. iti śrīkaruṇāpuṇḍarīke dānavisargastṛtīyaḥ || f.54r; 4. iti śrīk- sūtre bodhisatvavyākaraṇaparivartaścaturthaḥ || f.160v; 5. – sūtre dānaparivarto nāma pañcamaḥ || f.188v; 6. idamavocadbhagavānāttamanāḥ sarvāvatīparṣatsadevamānuṣāsuraśca loko bhagavato bhāṣitamabhyanandanniti || iti śrīkaruṇāpuṇḍarīkaṃ nāma mahāyānāsūtraṃ samāptaṃ | – | saṃ 916 amṛtānandenālikhat || Manuscript acquired by Hodgson in Nepal. See p. 18 in Cowell, E. B. and Eggeling, J. ‘Catalogue of Buddhist Sanskrit manuscripts in the possession of the Royal Asiatic Society (Hodgson Collection)’, published in the Journal of the Royal Asiatic Society, 1875, Pt. 1, pp.1-56. Brian Houghton Hodgson, gift, 1835-6. Text in Sanskrit. Digitizing sponsor: Byoma Kusuma Buddhadharma Sangha