[RAS Hodgson MS 23] Madhyama-syaṃbhūpurāṇa
language : Sanskrit
date : [1651]
It was previously suggested that the writing indicates the manuscript probably dates from 19th century, but there is a date which gives ‘saṃvata 771 śrāvaṇaśukladvādasyā’ [=1651 AD]. Additionally, the scribe’s name is given as vajrācāryya śrīrakṣamāna, which might now be rendered as Srirakshaman Vajracharya. Information from Sanyukta Shrestha, February 2025. Paper; 5 lines on each page. Work is arranged in 10 chapters. Text begins: śrīmatā yena saddharmastrilokye saṃprakāśitaḥ | śrīghanaṃ taṃ mahābuddhaṃ vande ‘haṃ śaraṇāśritaḥ || natvā trijagadīśānaṃ dharmadhātuṃ jinālayaṃ | tatsvayaṃbhūsamuddeśaṃ vakṣyāmi śṛṇutādarāt || śraddhayā yaḥ śṛṇotīmāṃ svayaṃbhūtpattisatkathāṃ | pariśuddhatrikāyaḥ sa bodhisatvo bhaved dhruvaṃ || tadyathābhūtpurā vijñājayaśrīḥ sugatātmajaḥ | bodhimaṇḍavihāre sa vijahāra sasāṃghikaḥ || 1. iti śrīsvayaṃbhūdharmadhātusamutpattinidānakathā prathamo ‘dhyāyaḥ samāptaḥ || f.11v; 2. iti śrīsvayaṃbhūcaityabhaṭālakoddeśe pūjāphalavarṇanā nāma dvitīyo – f.23r; 3. iti śrīsvayaṃbhūtpattisamuddeśa mahāhradaśoṣaṇadhātupadmagirisaṃpratiṣṭhāpanaṃ nāma tṛtīyo – f.35r; 4. iti śrīsvayaṃbhūcaityasamutpattikathā vītarāgatīrtharāṣṭrapravartamāno nāma caturtho – f.46r; 5. iti śrīsvayaṃbhūtpattyanekatīrthasaṃjātapuṇyamāhātmyavarṇanā nāma pañcamo – f.56; 6. iti śrīsvayaṃbhūdharmadhātuvāgīsvarābhidhānaprasiddhapravartano nāma ṣaṣṭhamo – f.68r; 7. iti śrīsvayaṃbhūdharmadhātuvāgīsvarāguptīvrata pravartano nāma saptamo – f.80v; 8. iti śrīsvayaṃbhūcaityāśramanāgasādhanasuvṛṣṭicāraṇo nāmāṣṭamo – f.93v; 9. iti śrīmahācāryaśāntikaraguṇasaṃsiddhimāhātmyānubhāvaprakathanapravṛtto nāmādhyāyo navamaḥ || f.98v; 10. iti jayaśrīyādiṣṭaṃ śrutva sarve ‘pi sāṃghikāḥ | evamasviti prābhāṣya prābhyanandanprasāditāḥ || iti śrīdharmadhātusvayaṃutpattidharmamāhātmyasubhāṣitasūtraṃ daśamo ‘dhyāyaḥ samāptaḥ || Manuscript acquired by Hodgson in Nepal. See p. 19-20 in Cowell, E. B. and Eggeling, J. ‘Catalogue of Buddhist Sanskrit manuscripts in the possession of the Royal Asiatic Society (Hodgson Collection)’, published in the Journal of the Royal Asiatic Society, 1875, Pt. 1, pp.1-56. Brian Houghton Hodgson, gift, 1835-6. Text in Sanskrit. Digitizing sponsor: Byoma Kusuma Buddhadharma Sangha