visit: royalasiaticsociety.org

[RAS Hodgson MS 23] Madhyama-syaṃbhūpurāṇa


language : Sanskrit
date : [1800?]
Writing indicates that manuscript probably dates from 19th century. Paper; 5 lines on each page. Work is arranged in 10 chapters. Text begins: śrīmatā yena saddharmastrilokye saṃprakāśitaḥ | śrīghanaṃ taṃ mahābuddhaṃ vande ‘haṃ śaraṇāśritaḥ || natvā trijagadīśānaṃ dharmadhātuṃ jinālayaṃ | tatsvayaṃbhūsamuddeśaṃ vakṣyāmi śṛṇutādarāt || śraddhayā yaḥ śṛṇotīmāṃ svayaṃbhūtpattisatkathāṃ | pariśuddhatrikāyaḥ sa bodhisatvo bhaved dhruvaṃ || tadyathābhūtpurā vijñājayaśrīḥ sugatātmajaḥ | bodhimaṇḍavihāre sa vijahāra sasāṃghikaḥ || 1. iti śrīsvayaṃbhūdharmadhātusamutpattinidānakathā prathamo ‘dhyāyaḥ samāptaḥ || f.11v; 2. iti śrīsvayaṃbhūcaityabhaṭālakoddeśe pūjāphalavarṇanā nāma dvitīyo – f.23r; 3. iti śrīsvayaṃbhūtpattisamuddeśa mahāhradaśoṣaṇadhātupadmagirisaṃpratiṣṭhāpanaṃ nāma tṛtīyo – f.35r; 4. iti śrīsvayaṃbhūcaityasamutpattikathā vītarāgatīrtharāṣṭrapravartamāno nāma caturtho – f.46r; 5. iti śrīsvayaṃbhūtpattyanekatīrthasaṃjātapuṇyamāhātmyavarṇanā nāma pañcamo – f.56; 6. iti śrīsvayaṃbhūdharmadhātuvāgīsvarābhidhānaprasiddhapravartano nāma ṣaṣṭhamo – f.68r; 7. iti śrīsvayaṃbhūdharmadhātuvāgīsvarāguptīvrata pravartano nāma saptamo – f.80v; 8. iti śrīsvayaṃbhūcaityāśramanāgasādhanasuvṛṣṭicāraṇo nāmāṣṭamo – f.93v; 9. iti śrīmahācāryaśāntikaraguṇasaṃsiddhimāhātmyānubhāvaprakathanapravṛtto nāmādhyāyo navamaḥ || f.98v; 10. iti jayaśrīyādiṣṭaṃ śrutva sarve ‘pi sāṃghikāḥ | evamasviti prābhāṣya prābhyanandanprasāditāḥ || iti śrīdharmadhātusvayaṃutpattidharmamāhātmyasubhāṣitasūtraṃ daśamo ‘dhyāyaḥ samāptaḥ || Manuscript acquired by Hodgson in Nepal. See p. 19-20 in Cowell, E. B. and Eggeling, J. ‘Catalogue of Buddhist Sanskrit manuscripts in the possession of the Royal Asiatic Society (Hodgson Collection)’, published in the Journal of the Royal Asiatic Society, 1875, Pt. 1, pp.1-56. Brian Houghton Hodgson, gift, 1835-6. Text in Sanskrit. Digitizing sponsor: Byoma Kusuma Buddhadharma Sangha