visit: royalasiaticsociety.org

[RAS Hodgson MS 34] Nāmasaṃgītiṭīkā = Gūḍhapadā


language : Sanskrit

date : C19th?

Palm leaf; 7 lines on each folio. Some folios defaced. Cowell and Eggeling describe the manuscript as “old”. Text, which is in 15 chapters, begins: yajñaśriyaṃ praṇamyādau jagadānandakārakaṃ | śūnyatākakaṇā ‘bhinnaṃ (!) yogatantraśarīriṇaṃ || Seven introductory ślokas, after which iha khalvabhidhānābhideyasambandhaprayojanaprayojanānyabhisamīkṣya – The chapters end: 1. iti gūḍhapadāyāṃ ṭīkāyāṃ granthāvatāraṃ prathamavyākhyānaṃ || f.5r; 2. iti nāmasaṃgītiṭīkāgūḍhapadāyāmadhyeṣaṇāgāthā vyākhyā dvitīyā || f.11r; 3. ityāryyanāmasaṃgītiṭīkāyāṃ gūḍhapadāyāṃ prativacanagāthāvyākhyānasya tṛtīyoddeśaḥ || f.13r; 4. – ṣaṭkulāvalokanagāthāvyākhyoddeśaścaturthaḥ || f.14r; 5. – māyāñjalābhisaṃbodhikramagāthātrayasya vyākhyānirdeśaḥ pañcamaḥ || f.28r; 6. gūḍhapadāyāṃ nāma mantrāvalokinyāṃ bodhicittavajrasya vajradhātumahāmaṇḍalasya paramarahasyādhikārasya vyākhyānirdeśasya ṣaṣṭhamaḥ || f.38v; 7. – lokinyāṃ mahāvarocanasya dharmadhātujñānasya suviśuddhasya stavasya mantranītikrameṇādhikāraḥ saptamaḥ || f.62v; 8. nāma mantrākṣarāṇāṃ akṣobhyavajrasya ādarśajñānasvabhāvasya yogayoginītantrādikrameṇa stutyādhikārāṣṭamaḥ | f.79r; 9. – mantrākṣarāṇāṃ amitābhavajrasya pratyavekṣaṇājñānasvabhāvasya yogayoginītantrakrameṇādināmopadeśastutyādhikāro navamaśceti || f.137r; 10. – mantrākṣarāṇāṃ ratnasaṃbhavadvāreṇa samatājñānasvabhāvasya nānāsūtratantrakalpāgamādinyāyenopadeśakramastutyādhikāro daśamaḥ || f.156r 11. – amoghasiddhidvāreṇa kṛtyānuṣṭhānasvabhāvasya nānāyogayoginītantrāgamādinyāyena samyaktva (?) upadeṣātstutyādhikāro ekādaśamaḥ | f.167v; 12. nāma mantrasvabhāvinyāṃ – nānābhiprayopadeśakramastutyādhikāro dvādaśamaḥ | f.169v; 13. – gūḍhapadāyāmyānusaṃsādhikāro (!) nāma trayodaśamaḥ | f.178v; 14. – nāmārthaprakāśikāyāñca prajñācakramantravinyāsādhikāraścaturdaśamaḥ | f.179r; 15. – sarvayānārthasūcikāñca upasamhārādhikāraśca pañcadaśamaḥ | f.180r. Manuscript acquired by Hodgson in Nepal. See p. 25-26 in Cowell, E. B. and Eggeling, J. ‘Catalogue of Buddhist Sanskrit manuscripts in the possession of the Royal Asiatic Society (Hodgson Collection)’, published in the Journal of the Royal Asiatic Society, 1875, Pt. 1, pp.1-56. Brian Houghton Hodgson, gift, 1835-6. Text in Sanskrit.