visit: royalasiaticsociety.org

[RAS Hodgson MS 40] Dvātriṃśatkalpa-mahātantrarāja


language : Sanskrit
date : [1800?]
Paper; 6 lines on a page. Cowell and Eggeling describe the writing as “modern”, i.e. 19th century. Text consists of two chapters only, the Hevajra and the ḍākiṇījāsaṃvara-mahātantram. Text is imperfect in the beginning. The first folio begins: latu dvitīyena ghaṇṭhānādaṃ tṛtīyakaṃ | sarvālaṃkāraṃ sapūṇṇaṃ suśobhavastre manditaṃ (!) || A. 1. sarvatathāgatakāyavākcittahevajravajrakulapaṭalaḥ prathamaḥ || f.3v; 2. mantrapaṭalaḥ dvitīyaḥ f.6r; 3. – citte hevajradevatāpaṭalastṛtīyaḥ f.7v; 4. abhiṣekapaṭalaścaturthaḥ f.8r; 5. tatvapaṭalaḥ pañcamaḥ f.9v; 6. caryāpaṭalaḥ ṣaṣṭhaḥ f.11r; 7. cchomāpaṭalaḥ (!) saptamaḥ || f.13r; 8. iti yoginīcakro nāma mahāyoginīnāṃ melāyakapaṭalo ‘ṣṭamaḥ || f.16r; 9. viśuddhipaṭala navamaḥ f.17v; 10. abhi[ṣe]kapaṭalo daśamaḥ f.20r; hevajraḍākiṇījālasamvaravajragarbhābhisaṃvodhi nāma prathamaḥ kalparājaḥ samāptaḥ || f.21r. B. 1. homanirṇayapratiṣṭhāpaṭala prathamaḥ | f.22r; 2. siddhinirṇayo nāma dvitīyaḥ – f.25v; 3. hevajrasarvatantranidānasandhyotpāda tṛtīyaḥ f.30r; 4. – tantramudraṇaṃ piṇḍārtho nāma caturthaḥ – f.37r; 5. hevajrābhyudayaḥ pañcamaḥ f.41r; 6. hevajrapaṭalavidhāne paṭalaḥ ṣaṣṭhaḥ f.42r; 7. bhojanapaṭalaḥ saptamaḥ f.42v; 8. vine[ya]paṭalo nāmāṣṭamaḥ f.43v; 9. mantroddhāro paṭalo navamaḥ f.46r; 10. jāpapaṭalo – daśamaḥ f.46v; 11. sahajārthapaṭalo nāmaikādaśamaḥ | f.47v; mahāmantrarājamāyākalpo dvitīyaḥ || – śrīherukaṃ nāma yoginījālapaṃjalaṃ samāptamiti || – || iti dvātriṃśatkalpoddhṛtakalpadvayātmakamahātantrarāje śrīhevajraḥ ḍākiṇījāsaṃvaramahātantrarājaḥ samāptaḥ | Manuscript acquired by Hodgson in Nepal. See p. 31-32 in Cowell, E. B. and Eggeling, J. ‘Catalogue of Buddhist Sanskrit manuscripts in the possession of the Royal Asiatic Society (Hodgson Collection)’, published in the Journal of the Royal Asiatic Society, 1875, Pt. 1, pp.1-56. Brian Houghton Hodgson, gift, 1835-6. Text in Sanskrit. Digitizing sponsor: Byoma Kusuma Buddhadharma Sangha