visit: royalasiaticsociety.org

[RAS Hodgson MS 43] Tattvajñānasaṃsiddhi-ṭippaṇī


language : Sanskrit

date : C19th?

Palm leaf; 6 lines on each page. Described by Cowell and Eggeling as “old”. Manuscript is incomplete at the end. Text begins: śrīyutamarthato bhadraṃ muniśāntaṃ namāmi taṃ | yasyārthagrahamātreṇa svādhiṣṭhānaṃ mataṃ sphuṭaṃ || tatvajñānasya saṃsiddheḥ sādhanasya vigūḍhakaṃ | – After three introductory ślokas: etatsādhanena guruparamparāyātaṃ yadabhīṣṭaṃ pratipāditaṃ bhavati lagnaṃ tadeva | ādau prathamaśloka eva nidarśayati | etanmanasi kṛtvāśaṃsādvāreṇa bhagavatīṃ stuvannāha | duryātetyādi (?) | – ititatvajñānasaṃsiddhau ṭippaṇyāṃ vāhyapūjāvidhi samāptaḥ f.5r. The manuscript ends: iti – ṭippaṇyāṃ bhāvanāvidhiḥ samāptaḥ || idānīṃ śiṣyasaṃgrahe yathāmnāyaṃ tithyādikaṃ likhyate | and two more lines to the end of f.8v. Manuscript acquired by Hodgson in Nepal. See p. 35-36 in Cowell, E. B. and Eggeling, J. ‘Catalogue of Buddhist Sanskrit manuscripts in the possession of the Royal Asiatic Society (Hodgson Collection)’, published in the Journal of the Royal Asiatic Society, 1875, Pt. 1, pp.1-56. Brian Houghton Hodgson, gift, 1835-6. Text in Sanskrit.