visit: royalasiaticsociety.org

[RAS Hodgson MS 73] Niṣpannayogāmbalī (-yogāmbaratantram)


language : Sanskrit
date : [1800?]
Paper; 6 lines on each page. The leaves are marked ṇiṣpa-nnayo. Text begins: evaṃ mayā śrutamekasminsamaye bhagavānsarvatathāgata – sma | tatra bhagavānāha | sarvatathāgatavākcittahṛdayabhavaṃ mudrākaraṃ guhyātiguhyakaraṃ | aho vajragarbha sādhu sādhu mahākṛp – śṛṇu | vajragarbha uvāca | vajrasatvo bhavetkasmāt | – iti mañjuvajramaṇḍala f.5v; etc Text ends: iti śrīniṣpannayogāmbalī samāptaḥ || – || dānapate nepālamandale śuvarṇṇapanārimahānagare śāntighatasthāne aitripuramahāvihārayā śrīvajrācāryaḥ śarvārthasiddhiyā jagadānandaniṣkasaṃyā śrī 3 yogāmbarayātāvatvalāyanimittanaḥ thvaniṣpannayogāmbaratantroktacoyājñalaśubhaḥ || Manuscript acquired by Hodgson in Nepal. See p. 47 in Cowell, E. B. and Eggeling, J. ‘Catalogue of Buddhist Sanskrit manuscripts in the possession of the Royal Asiatic Society (Hodgson Collection)’, published in the Journal of the Royal Asiatic Society, 1875, Pt. 1, pp.1-56. Brian Houghton Hodgson, gift, 1835-6. Text in Sanskrit. Digitizing sponsor: Byoma Kusuma Buddhadharma Sangha