visit: royalasiaticsociety.org

[RAS Hodgson MS 74] Dravyaguṇasaṃgraha


language : Sanskrit

date : C19th?

Palm leaf; 6 lines on each page. A treatise, in ślokas, on various subjects connected with cookery and eating. Text begins: kleśādyairaparāmṛṣṭamaṣṭamūrttiṃ jagatpatiṃ | vibhumavyayamīśānaṃ praṇamya śaśibhūṣaṇaṃ || rasavīryavipākādyaiḥ siddhiḥ sadvaidyapūjitaḥ | bhāvasvabhāvavādo ‘yamārṣaḥ saṃhriyate mayā || (iti) dravyaguṇādhyāyaḥ f.5r; lavaṇavargaḥ f.6v; madhuravargaḥ f.7r; dugdhavargaḥ f.7v; ghṛtavargaḥ f.9r; tailavargaḥ f.10r; – udakavargaḥ | dhānyavargaḥ f.14r; māṃsamatsyavargaḥ f.17v; śākavargaḥ f.21v; yavāgūbhaktaprakaraṇaṃ f.23v; māṃsarasavargaḥ f.24v; yūṣavargaḥ f.25r; ityaraṃkṛtānnavargaḥ f.26v; anupānavargaḥ f.27r; dantāsyaviśuddhivargaḥ f.28r; vyāyāmavargaḥ f.28v; abhyaṅgāvagāhanaṃ f.29r. Text ends: miśravargaḥ || – || dravyaguṇasaṃgrahaḥ samāptaḥ || Manuscript acquired by Hodgson in Nepal. See p. 47-48, 52 in Cowell, E. B. and Eggeling, J. ‘Catalogue of Buddhist Sanskrit manuscripts in the possession of the Royal Asiatic Society (Hodgson Collection)’, published in the Journal of the Royal Asiatic Society, 1875, Pt. 1, pp.1-56. Brian Houghton Hodgson, gift, 1835-6. Text in Sanskrit.