visit: royalasiaticsociety.org

[South Indian Sanskrit MS 004, Whish MS 4] Commentary on the Brahmagītā


Creator – Mādhavācarya
Language-Sanskrit
Date [1800?]

Text begins: vande sindhuravaktran taṃ bandhun dinasya santatam | pratyūhavyūhaśamanam upāsyaṃ sarvadevataiḥ || evam upaniṣadekasamadhigamyasya brahmātmaikatvavijñānasya niśreyasasādhanatvam uktan tac ca sarvaśākhāsammatam iti darśayitum aitare(ya)kataittirīyakādi – samastopaniṣadartthasya sākalyena pratipādikāṃ brahmagītāṃ vaktum munīnāṃ praśnam avatārayati bhavakāratithim iti atha tāṃ vaktuṃ purāvṛttam udāharati pureti sarvajñas sarvavid iti sāmānyatas sarvañ jānātīti sarvajñah , etc.

Text ends: iti śrīmat-tryaṃbakapādābja sevāparāyaṇenaiva Mādhavācāryyeṇa viracitāyaṃ (read viracitāyāṃ) sūtasaṃhitāyāṃ yajñavaibhavakhaṇḍasyoparibhāge brahmagītāyāṃ dvādaśoddhyāyaḥ || śivāya namaḥ śubham astu hariḥ oṃ ||

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.2-3. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit, Grantha script.