visit: royalasiaticsociety.org

[South Indian Sanskrit MS 164, Whish MS 175] Bharttṛkāvya


Bharttṛkāvya

Language – Sanskrit

Date – [1800?]
Palm leaf; generally 8 lines on a folio; folios are numbered as follows: ma mā mi mī mu mū mṛ mṝ mḷ me may mo may ma mama – ya yā yi yī you yū yṛ – na nā ni nī nu nū nr nr [long] nḷ nḷ [long ] ne nails no nag nama na – pa pā pi pī pu. Manuscript consists of a fragment of the Bharttṛkāvya (Bhaṭṭikāvya) with the commentary Jayamaṅgalā. The first folio begins: vyāsaktam māṃ hatavān karmmaṇi hana iti ṇiniḥ tatra hi kutsitagrahaṇaṃ karttavyam ity uktaṃ yadi sugrīve[ṇa] mama virodhaḥ kin tavāyam iti kutsitaṃ hananan tad eva darśayann āha || pāpakṛt sukṛtā[m] maddhye rājñaḥ puṇyakṛtas sutaḥ mām apāpan durācāraṃ kin nihatyābhidhāsyasi || pāpakṛd ityādi | etc. F.20b: iti bharttṛkāvyaṭīkāyāñ jayamaṃgalābhidhānāyām adhikārakāṇḍe prathamaḥ paricchedāḥ || sugrīvasamāgamasaṃjñakaḥ pañcamas sarggaḥ || The last folio ends: mriyāmahe na gacchāmaḥ kausalyāyanivallabhāṃ upalaṃbhyām apaśyantaḥ kaumārīṃ patatāṃ vara | mriyāmaha ity ādi | he patatāṃ vara mriyāmahe na gacchāmaḥ kim iti kaumārīm akṛtapūrvadāraparigrahaṃ pati[ta]ṃ labdhavatīṃ kaumārāpūrvavacana iti kausalyāyā apatyaṃ kausalyakārmāryyābhyāñ ceti phiṅ kausalyāyaniḥ rāmaḥ tasya vallabhām iṣṭām upalabhyāṃ praśastāṃ por adupadhād yat upāt praśaṃsāyām iti yati pratyaye nuṃ | apaśyantaḥ anupalabhamānāḥ || Winternitz comments that the folios may be out of order. South Indian Sanskrit/ Whish Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.221-222. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836. Text in Sanskrit; Malayalam script.