visit: royalasiaticsociety.org

[South Indian Sanskrit MS 005, Whish MS 5] Prāyaścittasubodhinī


Language-Sanskrit
Date [1800?]

Manuscript consists of 4 texts: Prāyaścittasubodhinī, a work on expiatory rites (Śrauta ritual), by Śrīnivāsamakhin of the village of Arhagola, 117 f.; Kaulādarśatantra, a work on tantra, by Viśvānandanātha, f.1-19; Śrīcakrapratiṣṭhāvidhiḥ, a tantric treatise, f.20-28; Śrīvidyākhyamūlavidyābhedāḥ, or Tripurābhedāḥ, a tantric treatise, f.28-41.

Text of the Prāyaścittasubodhinī begins: arhagoḻagrāhagrāmanivāsī Śrīnivāsamakhī sudhīḥ | bālān uddiśya tanute prāyaścittasubodhinīm || tatrādāv anuddharaṇaprāyaścittam ucya[n]te

It ends: prāyaścittaṃsubodhanī (sic) samāptā || hariḥ om || śrīgurucaraṇāravindābhyān namo namaḥ || yādṛśaṃ pustakan dṛṣṭvā tādṛśaṃ likhitam mayā | abaddhaṃ vā subaddhaṃ vā mama doṣo na vidyate | asmat-gurucaraṇāravindābhyān namaḥ ||

Text of the Kauḻadarśatantra begins: natvā śrīgurupādukāñ ca vaṭukaṃ vāṇīñ ca vighneśvaraṃ kāmeśan tripurāṃ parāṃ bhagavatīn devīṃ śukaśyāmaḻāṃ | vakṣye kauḻikadhūrttaḍāmbikaśaṭhādīṇāṃ kuḻajñāninām ācārasya ca lakṣaṇāni vilasatsatkāḻikānāṃ kramāt || kauḻāgamatantrārtthān saṃgṛhya śrīkuḻārṇavārtthāṃśca | kauḻādarśaṃ kurute Viśvānando hitāya kauḻavidām ||

Text ends: iti śrī-Viśvānandanātha-viracita-kauḻādarśa-tantraṃ saṃpūrṇam || śrīgurubhyo namaḥ ||

The text of the Śrīcakrapratiṣṭhāvidhiḥ begins (f.20): śrīcakroddhāraḥ | tatra vedikāyāṃ gomayopaliptāyāṃ paścimataḥ svasthānaṃ parityajya

Text ends: iti śrīcakrapratiṣṭhāvidhiḥ || The text includes quotations from the Tantrarāja, Ratnasāgara, Kulamūlāvatāra.

Text of the Śrīvidyākhyamūlavidyābhedāḥ begins: atha śrīvidyākhyamūlavidyābhedā nirūpyante | tatra śrījñānārṇave || etc. The Śrīrudrayāmaḻa is quoted on f.34b. Śaṅkarācārya and Ānandagiri are mentioned on f.36b.

F.36b-37a: ity evaṃ śrīmūlavidyāyā ekapañcāśatbhedaḥ | śrīmadārāddhyacaraṇaprasādaprāptāḥ pradarśitāḥ | atha yady apy āsāṃ vidyānāṃ na cāmitradūṣaṇam iti vacanāt siddhasāddhyādivicāro na karttavyaḥ || atha prasiddhaśrīvidyā – pañcadaśākṣarīmantraprasaṃgāt upāsakabhedena dvādaśavidhaśrīvidyāmaṇtrāś ca śāstrāntaroktaprakāreṇa likhyante | Then follow 12 mantras.

Text ends: iti durvāsārādhitā vidyā | pañcadaśākṣarī | iti triprābhedāḥ kathitāḥ || śrīmahātripurasundaryyai namaḥ ||

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.3-5. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit, Grantha script.