visit: royalasiaticsociety.org

[South Indian Sanskrit MS 006, Whish MS 6] Ātharvaṇaprokta


Creator – Jagannāthasūri ; Naṭanānanda
Language-Sanskrit
Date [1800?]

Manuscript consists of 3 texts: Śaktisūtra with its Bhāṣya, 20 sūtras with its commentary; Ātharvaṇaprokta – devīrahasya – svarūpakramopāsanāyāḥ jaganmātṛbhaktyaikavedyaḥ prayogaḥ by Jagannāthasūri, 215 ślokas from ff.13-26; Cidvallī by Naṭanānanda, a pupil of Nāthānanda, a commentary on Puṇyānanda’s Kāmakalā, or Kāmakalāvilāsa, which has been printed by Prof. Bhandarkar in his ‘Report on the search for Sanskrit MSS in the Bombay Presidency during the year 1883-84’ (Bombay 1887), p. 376 seq. (89 f.)

Note on verso of first folio: ‘This volume contains 1. the Xakti-sūtram and it’s Bhāshyam; 2. the Bhāvanopanishad; and 3. the Cidvalī. C M Whish 1827 Cadroor’.

The text of the Śaktisūtra begins: oṃ atha śaktisūtrāṇi | citisvatantrā viśvasiddhihetuḥ | svecchayā svabhittau viśvam unmīlayati |

Text ends (f.1b): oṃ śaktisūtraṃ saṃpūrṇaṃ | śrīmatagurubhyo namaḥ |

Commentary begins: śaktisūtrabhāṣyaṃ | oṃ | citisvatantrā viśvasiddhihetuḥ viśvasiddhau hetuḥ | viśvasiddhiḥ hetukā ca iti sarvakāraṇatvaṃ sarvaśaktitvaṃ mahāphalatvaṃ sukhopāyaprāpyatvañ ca svātmadevatāyā vivakṣitaṃ | citir ity ekavacanena bhedavāstavatvaṃ svatantreti niraṃkuśaiśvaryyañ ca sūcitaṃ | etc.

Commentary ends on f.12a: pūrve bhūtabaliṃ dadyāt kṣetrapālan tu dakṣine | rājarājeśvaram maddhye gaṇapati īśānnye | āgneyagaṇapatim āgneyaṃ kurukulyāṃ | vāyavye | vārāhīm īśānnye | etc.

The text of the Ātharvaṇaprokta – devīrahasya – svarūpakramopāsanāyāḥ jaganmātṛbhaktyaikavedyaḥ prayogaḥ begins (f,13a): vimarśapadavācyām apy avimarśapadan namaḥ | japākusumaṣoṇām apy ajapākṛtim aṃbikāṃ ||

It ends (f.26b): prāṇān āyamya tato nyāsaṃ kṛtvā gurun namac chaṃbhuṃ | iti śrīmad-atharvaṇaprokta-devīrahasya-svarūpakramopāsanāyāḥ jaganmātribhaktyaikavedyaḥ prayogo Jagannāthasūri-praṇītas samāptaḥ || hariḥ oṃ || śrīdevyai namaḥ || śubham astu ||

The text of the Cidvallī begins: vande tan mithunadvandam ādimānandacitghanaṃ | anuttara parañ jyotir iti yat bhāvyate budhaiḥ | śrīmate Naṭanānandayogine paramātmane |

It ends: kāmakalāsvarūpaṃ paripūrṇaṃ | prapañcitam iti | śivam || iti śrī-Naṭanānanda-kaṭhitā cidvallī samāptā | hariḥ oṃ || śrīgurubhyo namaḥ śrīsūryyanārāyaṇāyāsmat-svāmin[h]e namaḥ | devyai namaḥ ||

For more extensive quotations from the texts, see Winternitz catalogue entry.

South Indian Sanskrit / Whish Manuscript Collection

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.5-6. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit, Grantha script.