visit: royalasiaticsociety.org

[South Indian Sanskrit MS 016, Whish MS 15] Upanishads. Īśopaniṣad.


Creator – Śaṅkara
Language-Sanskrit
Date[1800?]

Palm-leaf; 8 lines on a folio.

Manuscript consists of the following texts: 15a(1) The Īśa Upaniṣad, or Īśāvāsya Upaniṣad, or Vājasaneyi Saṃhitā Upaniṣad (f.1-2a); 15a(2) Kena Upaniṣad, or Talavakāra Upaniṣad (f.2a-4b); 15b(1) Śaṅkara’s Commentary on the Īśa Upaniṣad (f.1-13a); 15b(2) Śaṅkara’s Commentary on the Kena Upaniṣad (f.31a-39b).

Text of 15a(1) Īśa Upaniṣad begins: pūrṇam adaḥ pūrṇam idaṃ pūrṇāt pūrṇam udacyate | pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate | on name brahmādibhyo brahmavidyāsaṃpradāyakarttṛbhyo vaṃśaṛṣibhyo namo gurubhyaḥ | om śāntiś śāntiś śāntiḥ || īśāvāsyam idaṃ sarvaṃ yat kiñ ca jagatyāñ jagat | etc.

Text of 15a(1) ends: īśāvāsyam ity ekānuvākeṣṭādaśa || on tat sat || īśāvāsyopaniṣat samāptā || hariḥ om | saha nāv avatv iti śāntiś śāntiś śāntiḥ ||

Text of 15a(2) Kena Upaniṣad begins: keneṣitaṃ patati preṣitam manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ | etc.

Text of 15a(2) ends: kenopaniṣat samāptā || hariḥ om etc.

Text of 15b(1) Śaṅkara’s Commentary on the Īśa Upaniṣad begins: om | īśāvāsyam ityādayo mantrāḥ karmmasv aviniyuktās teṣāṃ karmmaśeṣasyātmano yāthārtthyapratipādakatvāt yāthārtthyāñ cātmanaḥ śuddhatvāpāpaviddhatvaikatvāśarīratvasarvagatatvādi vakṣyamāṇan tac ca etc.

Text of 15b(1) ends: iti śrī-Govinda-bhagavatpūjyapādaśiṣya-paramahaṃsaparivrājakācāryya-śrīmac-Chaṃkara-bhagavatpādakṛtau vājasaneyasaṃhitopaniṣat-bhāṣyaṃ samāptam || hariḥ om ||

Text of 15b(2) Śaṅkara’s Commentary on the Kena Upaniṣad begins: keneṣitam ityādyopaniṣat parabrahmaviṣayā vaktavyeti navamāddhyāyasyāraṃbhaḥ prāg etasmāt karmmāṇy aśeṣataḥ parisamāpitāni etc.

Text of 15b(2) ends: syād ity ata āha jyeye jyāyasi sarvamahattare svātmani mukhye pratitiṣṭhati pratitiṣṭhatīti na punas saṃsāram āpadyata ity abhiprāyaḥ || iti śrī-Govinda-bhagavat-pādaśiṣyasya paramahaṃsaparivrājakācāryyasya śrīmac-Chaṃkarabhagavataḥ kṛtau tavala [read talava] kāropaniṣadvivaraṇe navamoddhyāyaḥ || kenopaniṣatbhāṣyaṃ samāptam || hariḥ om || śrīgurubhyo namaḥ ||

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.16-17. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit, Grantha script.