visit: royalasiaticsociety.org

[South Indian Sanskrit MS 028, Whish MS 27] Svaralakṣaṇa


Creator – Keśavārya
Language-Sanskrit
Date [1800?]

Manuscript consists of the following texts: the Svarapañcaśacchlokī Vyākhyā, a commentary on the Svaralakṣaṇa (f.1-57); 2. the Svaralakṣaṇa, by Keśavārya, son of Sūridevabuddhendra, a treatise in the accents in the Black Yajur-veda (f.58-62).

Winternitz notes: ‘Thursday the fifth day of the dark half of the month of Kārttika of the Jupiter year Śrīmukha in which the copy of the first work was finished (see the colophon below) corresponds (according to Dr. Schram’s Tables) to November 1st, A.D. 1753’.

Text of the Svarapañcāśacchlokī Vyākhyā begins: atīndriyārthavijñānaṃ praṇamya brahma śāśvatam | taittirīyapadādīnāṃ vakṣyāmi svaralakṣaṇam || anena ślokena parāparabrahma praṇāmapūrvakaṃ āripsitagranthasyābhidheyam āha | vedopi śāśvataṃ brahma | etc. …. svaralakṣaṇajñāne phalāntaram apy asti | tannirṇītasvareṣu padarūpajñānam | yathā | ayam iha prathamodhāyīti nāḍāgamaśaṃkā bhavati | tasmād ārabdhavyam evaitat || tatra paribhāṣām āha | udāttaś cānudāttaś ca varṇānāṃ prakṛtau svarau || etc.

It ends: aruṇopaniṣatsvarās tu uktāḥ kecit boddhyāḥ | kvacid addhyayanāt anye anyathāpi boddhyāḥ | saṃbhāryyā gṛhnāti | palvalyā gṛhnāti | yosau tapann udeti ityādi | ekasrutiś cānuktā bhavati | agniś ca jātavedāś ca upaniṣatsu ca ekaśrutir bhavati vyatyayaś ca | śīkṣāṃ vyākhyāsyāmaḥ | sahasraśīrṣaṃ devam | sa vā eṣa puruṣonnarasamayaḥ | ityādi | anyepīti vacanaṃ anyatrāpi kvacit padāddhyayanarahite vyatyayaṃ sūcayati | pra ṇu vocaṃ cikituṣe sa tvan naḻaplavo bhūtvā | sa vācaspate hṛd iti vyāharat || om iti svarapañcāśacchlokī vyākhyā pūrṇā || hariḥ om ||

The colophon is written in Tamil and contains the date: śrīmukhavarūṣam kārttigai māsam 5 va vyārakke(read viyārakki?)rammaile Egādeśīl (?) erudiñśadu.

The text of the Svaralakṣaṇa begins: atīndriyārtthavijñānaṃ praṇamya brahma śāśvatam | taittirīyapadādīnāṃ vakṣyāmi svaralakṣaṇam || udāttaś cānudāttaś ca varṇānāṃ prakṛtau svarau | svaritās tu dvidhocyante dhṛtaḥ kaṃpaś ca sāṃhitaḥ || tulyasvaras sarūpārtthe pade bhedepi tat supām | dvir uktā ca gṛhepy evaṃ dvidheṃgyāṃśe vibhaktije || 1 ||

It ends: ṇyaṃsvaryyujyañ cidānāvyāsasaumyaś ceti tādṛśāḥ | anyepi addhyayanāt boddhyā aruṇopaniṣatsvarāḥ || 50 || hariḥ oṃ etc.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.34-35. Winternitz catalogue entries include more extensive quotations from beginning and end of texts. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.