visit: royalasiaticsociety.org

[South Indian Sanskrit MS 032, Whish MS 31] Pañcaratnaprakaraṇa


Language-Sanskrit
Date 1822

Manuscript consists of the following texts: 1. Pañcaratnaprakaraṇa, f.1-8; 2. the Guru-gītā from the Skanda Purāṇa, f.9-22 ( see ‘Catalogi Codicum Manuscriptorum Bibliothecae Bodleianae Pars Septima, Codices Sanscriticos completens’ by Th. Aufrecht (Oxonii, 1864), 72b); 3. the Pūrvottaradvādaśamañjarikā Stotra by Śaṅkara, f.23-27; 4. fragment of a short tract, f.27-28b; 5. fragment of another short tract, f.29-30; 6. the Kaivalyanavanīta in 2 Paṭalas, f.66.

Text of the Guru-gītā begins: śrīgaṇapataye namaḥ | kailāsaśikhare ramye bhaktānugrahatalparā(ḥ)[talparā for tatparā] praṇamya pārvatī bhaktyā śaṃkaraṃ paripṛcchati | 1 | śrīdevy uvāca | oṃ namo devadeveśāparātppara jagatguroḥ[read devadeveśa parātpara jagadguro?] sadāśiva mahādevā[read mahādeva] gurudīkṣāṃ pradehi me | 2 |

It ends: sadā śivo bhavety eva satyaṃ satyaṃ na saṃśayaḥ na (gu)ror adhikaṃ na guror adhi(ka)ṃ na guror adhikaṃ na guror adhikaṃ | hariḥ |

Text of the Pūrvottaradvādaśamañjarikā begins: hariḥ dinam api rajanīsāyaṃprātaḥ śiśiravasante punar āyātaḥ kāla(ḥ) krīḍati gacchaty āyus tad api na muñcaty āśāpāśaṃ | bhaja Govindaṃ bhaja Govindaṃ Govindaṃ bhaja mūḍhamate | 1 |

It ends (f.26b-27): dvādaśamañjarikābhir ihaiṣā śiṣyāṇāṃ kathito hy upadeśaḥ ekāgre na karoti vivekā te paśyante narakam anekaṃ | bhaja Govindaṃ | 24 || iti śrīmatpara(ma)haṃsaparibhrāṃlākārya [read -parivrājakācārya]-śrīmat-Śankarā(cā)ryaviracite pūrvottaradvā(da)śamañjarikāstottraṃ saṃpūrṇṇaṃ || śrī-Śaṅkarācāryaviracire svāmine namaḥ śrīvidyāruṇyasvāmine namaḥ ||

Text of no. 4 (fragment) begins: bandhaḥ karmaṇy atha bahuvidhe strīguhāyāṃ praviṣṭaḥ puṃsor etakaṇa śakheḻite (??) śoṇite varttamānaḥ viṭppankothaikramibhi(ḥ)r abhitas tāḍitaḥ pīḍitātmā yāvat | etc.

It ends: sasnehabhyāṃ paravaśatayā puṣpyamāṇaḥ pitṛbhyāṃ krīḍālaulyaṃ prathitabahucāpalyam ullaghya bālyaṃ dvaitīyikaṃ puram atha vayaḥ prāpnuvat dṛptacitto lakṣmī jāneta tava vada yugaṃ vismaren māsma bhūpaṃ ||

Text of no.5 (fragment) begins: hariḥ bhedābhedau savatrigaḻitau puṇyapāpe viśīrṇṇe māyāmohe kṣayam adhigatau naṣṭasannehavṛttau śabdātītaṃ triguṇarahitaṃ etc.

It ends: śāntikalyāṇahetuṃ māyāraṇye dahanam amalaṃ śāntinirvāṇadivaṃ tejorāśiṃ nigamasadana-Vyāsa-puttrāṣṭakaṃ yaḥ prātaḥkāle pāti mahatāṃ vyayātinirvāṇadivaṃ | Vyāsaputraṃ ||

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.37-39. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text of nos. 1 and 6 in Malayalam, 2-5 in Sanskrit; Malayalam script.