visit: royalasiaticsociety.org

[South Indian Sanskrit MS 033, Whish MS 32] Commentary on Śaṅkarācārya’s Ātmabodhaprakaraṇa


Language-Sanskrit
Date [1800?]

Text consists of a commentary on Śaṅkarācārya’s Ātmabodhaprakaraṇa. Winternitz notes that according to Prof. Th. Aufrecht, it is by Madhusūdana Sarasvatī.

Text begins: atra bhagavān Śaṅkarācāryya uttamādhikāriṇāṃ vedāntaprasthānatrayan nirmmāya tadanvālocanāsama(r)tthānām mandabuddhīnām anugrahārtthaṃ sarvavedāntasiddhāntasaṃgraham ātmabodhākhyaṃ prakaraṇan didarśayiṣuḥ pratijānīte | tapobhir iti | etc.

It ends: tasmād ātmatīrttharatasya na kiñcid avaśiṣyata iti bhāvaḥ || iti śrīmat-paramahaṃsa-parivrājakācāryya-śrī-Govinda-bhagavatpādācāryya-śiṣya-śrīmat-Śaṅkarācāryya-viracitātmabodhaprakaraṇasya ṭīkā samāptā || hariḥ | om |

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.39. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.