visit: royalasiaticsociety.org

[South Indian Sanskrit MS 036, Whish MS 35] Mīmāṃsākaustubha


Language-Sanskrit
Date [1800?]

Text consists of portions of the Mīmāṃsākaustubha, a commentary on Jaimini’s Mīmāṃsā-Darśana, by Khaṇḍadeva, the son of Rudradeva, from the beginning of the second Adhyāya to the end of the first Pāda of the third Adhyāya. There is also a lacuna from the end of the 2nd to the beginning of the 4th Pāda in the second Adhyāya.

Text begins: śrīmahāgaṇapate n[a]maḥ śubham astu śrīmahāgaṇapate n[a]maḥ | śubham astu evam upotghātaprasaktānuprasakte mantralakṣaṇādau samāpte yatprasaṃgena yad āgataṃ tatsamāptau tatbuddhis sañjāyata iti nyāyena bhāvārtthādhikaraṇoktadhātvartthakaraṇatvasya upasthite, etc.

It ends: mīmā[ṃ]sāṃbunidhiṃ pramatthya vividhair nyāyoccayair nirjjaraiḥ kṛtvā Jaiminisūtramandaram amuṃ vedaṃ tathā vāsukiṃ | yad dhālāhalasaṃjñam eva kalitaṃ granthāntaraṃ sajjanaiḥ śrīkṛṣṇasya tu bhūṣaṇāya sa paraṃ yaḥ kaustubhākhyo maṇiḥ || śrī-Rudradevasūnoḥ kṛtir eṣā Khaṇḍadevasya | mīmāṃsākaustubhākhyośeṣāddhyāye pāda ādyāyaṃ || śrīmatpūrvottaramīmāṃsāpārāvārīṇadhurīṇā-śrī-Rudradevasūnoḥ Khaṇḍadevasya kṛtau mīmāṃsākaustubhe tritīyasyāddhyāyasya prathamaḥ pādaḥ || śrīmahāgaṇapate namaḥ || śubham astu hariḥ om ||

Winternitz catalogue entries include more extensive quotations from the text.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.42-43. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.