visit: royalasiaticsociety.org

[South Indian Sanskrit MS 039, Whish MS 38] Bhāgavata-Purāṇa with Śrīdhara’s commentary


Bhāgavata-Purāṇa with Śrīdhara’s commentary

Language – Sanskrit

Date – [1800?]
Palm leaf; 10 or 11 lines on a folio. For other manuscripts copied by “the son of Śeṣādri”, see RAS South Indian Sanskrit MSS 15 and 27 (Whish 14 and 26). Text consists of the Bhāgavata Purāṇa, together with Śrīdhara’s commentary, Skandhas 11 and 12. Winternitz notes that the Yuvan year in which the manuscript was copied probably corresponds to 1755-56 CE, or possibly to 1815-16 CE. Text begins: om | avighnam astu | vijayante parānandakṛṣṇapādarajasrajaḥ | yā dhṛtā mūrddhni jāyante mahendrādimahāsrajaḥ || pravarttitaḥ [read pravṛttitaḥ] parānandakṛṣṇakrīḍānuvarṇitā | tannivṛtyā parānandaparārohonuvarṇyate || etc. F.1b: ekādaśaskandhasya pravṛttiḥ tasya yathāmativyākhyānam ārabhyate tatra mausalaprasaṃgārtthaṃ pūrvaskandhārttham anuvadati ślokadvayena || kṛtvā daityavadhaṃ kṛṣṇas sarāmo yadubhi[r] vṛtaḥ | bhuvovatārayat bhārañ javiṣṭhañ janayan kalim || etc. The 11th Skandha ends on f.134: ekādaśaskandhavyākhyā paripūrṇā || śrīkṛṣṇāya satyabhāmāsahitāya namaḥ || vatsare ca yuva uttarāyaṇe kuṃbhamāsam adhige divākare | kāḻapakṣa udabhūpriyarkṣake śukraśiṣyaguruvāsare divā | likhitaikādaśaskandhaṭīkā ślokaiḥ prasammitā | Śeṣaputreṇa viduṣā samūhyāśābdikair asau || binduśṛnṅgākṣarair hīnaṃ etc. The commentary to the 12th Skandha begins (f.135): jayati śrī-Parānanda[ḥ] kṛṣṇāpāṅgalasaddṛśaḥ | etc. It ends (f.175): om dvādaśas skandhas samāptaḥ || hariḥ om || yuvābhidhānebda udagdiśaṃge hy anantaratne[?] śiśirarttubhānau | māse ghaṭe pakṣa ihāvadātaglautārakāyāṃ likhitam mayedaṃ || saṭīkan dvādaśaskandhamūlaṃ Śeṣādrisūnunā | Viśvāmitrānvayamahāpaṃkotbhavadinaṃ kṛte || hariḥ om || śrīgurubhyo namaḥ || binduśṛṃgākṣarair etc … śrīparadevatāyai namaḥ || śrīsarasvatyai mīnākṣyai namostu om śubham astu hariḥ om || South Indian Sanskrit / Whish Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.45-46. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. Winternitz catalogue entries include more extensive quotations from beginning and end of texts. J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836. Text in Sanskrit; Grantha script.