visit: royalasiaticsociety.org

[South Indian Sanskrit MS 046, Whish MS 46] Sūryaśataka, with a commentary


Sūryaśataka, with a commentary

Language – Sanskrit

Date – [1800?]
Palm leaf; 12 or 13 lines on a folio.

Text consists of the Sūryaśataka by Mayūra, with a commentary by Anvayamukha.

Winternitz notes that there is an entry by C. M. Whish at the end of the manuscript dated “Calicut 1825”, but he thinks the manuscript may be about 50 years older.

Text of the Sūryaśataka begins: jambhārātībhakuṃbhotbhavam iva dadhatas sāndrasindūrareṇuṃ raktās siktā ivaughair udayagiritaṭīdhātudhārādravasya | etc.

Text of the commentary begins: jaṃbhārāter indrasya ibhasya gajasyairāvatasya prāgdigāśritā[nā]m ādhipatyasānniddhyasaṃbhavād eva muktiḥ kuṃbhayor udbhava udbhūtir bhūmā yasya taṃ etc.

After verse 100 follow the text and commentary of the verse, ślokālokasya bhūtyai śatam iti racitā śrī-Mayūreṇa bhaktyā, etc.

Text ends: oṃ | śivāya namaḥ || sūryyaśatakaślokavyākhyānagranthaṃ saṃpūrṇaṃ hariḥ oṃ || śrīgurubhyo namaḥ || oṃ sadātisraṣṭusandhyāsu[?] idhiviṣṇupurāribhiḥ | upāsyo ya svarūpeṇa tam ādityam ahaṃ bhaje | tatrabhavān Mayūro nāma mahākavir antaḥkaraṇādisarvāvayanirvṛtisiddhaye sarvajanopakārāya ca hiraṇyagarbhapramukhasarvakarmmaṇyopāsya[sya] yajurupaniṣadupapāditanijopāsanasāddhyasādhanasya pratyakṣabrahmaṇas sūryyamaṇḍalāntarvarttino bhagavata āditasya stutiṃ ślokaśatena praṇītavān | tasyā stuter vivaraṇaṃ bālasukhabodhanāyānvayamukhena kriyate || oṃ sūryyāya namaḥ ||

South Indian Sanskrit/ Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.53-54. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.