visit: royalasiaticsociety.org

[South Indian Sanskrit MS 047, Whish MS 48] Purāṇas. Skandapurāṇa. Vaiśākhamāhātmya


Purāṇas. Skandapurāṇa. Vaiśākhamāhātmya

Language – Sanskrit

Date – [1800?]
Palm leaf; 10 to 12 lines on a folio.

Manuscript consists of : 1. the Kārttikamāhātmya, from the Padma-Purāṇa, in 30 Adhyāyas (f.1-49); 2. the Vaiśākhamāhātmya, from the Skanda-Purāṇa, in 30 Adhyāyas (f.51-137, also separately foliated from 1-88).

Text of the Kārttikamāhātmya begins: Sūtaḥ | śriyaḥ patim athāmantrya gate devarṣisattame | harṣotphullānanā Satyā mādhavaṃ punar abravīt | Satyovāca | etc.

It ends: ye mānavāḥ kārttikamāsi bhaktyā snānāñ ca dīpān haripūjanañ ca | dānaṃ vrataṃ brāhmaṇabhojanādi kurvanti te svargakuṭuṃbina syuḥ || iti śrīpātme purāṇe kārttikamāhātmye triṃśoddhyāyaḥ || śrīkṛṣṇāya namaḥ | yādṛśaṃ pustake dṛṣṭvā tādṛśaṃ likhitam mayā | abaddhaṃ vā subaddhaṃ vā mama doṣo na vidyate ||

Text of the Vaiśākhamāhātmya begins: avighnam astu | ṛṣayaḥ | skānde purāṇe bhavatā vaiśākhasya ca vaibhavaṃ | asmākaṃ kathitaṃ pūrvaṃ śrutañ cāsmābhir eva ca | tat bhūyaś śrotukāmānāṃ vistarād vaktum arhasi | Sūtaḥ | purā brahmāṃgabhūtena, etc.

It ends: ṛṣīn āmantrya tān sarvān Sūtaḥ paurāṇikottamaḥ | taiḥ pūjitaḥ paran tuṣṭaḥ kailāsaṃ pratyagāt punaḥ || iti śrīmatskānde purāṇe vaiśākhamāhātmye triṃśoddhyāyaḥ || śrīgurubhyo namaḥ || hariḥ oṃ ||

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.54-55. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscript collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.