visit: royalasiaticsociety.org

[South Indian Sanskrit MS 056, Whish MS 57] Upadeśagranthavivaraṇa


Upadeśagranthavivaraṇa

Language – Sanskrit

Date – [1800?]
Palm leaf; 10 lines on a folio.

Text consists of a commentary on (the metrical part of) Saṅkara’s Upadeśasāhasrī, by (Bodhanidhi?), a pupil of Vidyādhāman.

Winternitz notes that there are entries by C. M. Whish dated ‘Tellicherry 1826’, but he thinks the manuscript may be about 50 years older.

Text begins: viṣṇuṃ pañcātmakaṃ vande bhaktyāṣṭādaśabhedayā | sāṃgavargonaviṃśatyā bhaktair nnavabhir āśritam | on namaḥ on nama śrīgurubhyaḥ || on namaś śivāya || caitanyaṃ sarvagaṃ sarvaṃ sarvabhūtaguhāśayaṃ | yat sarvaviṣayātītan tasmai sarvavide namaḥ | cetanam eva caitanyaṃ jñāptisvarūpaṃ sarvaga[ṃ] svā vidyā kalpitadikkālākāśādi sarvaṃ vyāpnotīti sarvagaṃ sarvagam ity ukte paramārtthatas sarvan tat gamyam astīti āśaṃkā mā bhūd ity āha | sarvam iti, etc.

It ends: iti saptadaśaślokā yatīndraśrīmukhotgatāḥ | vipratāgurubhaktena mayā brahmātmabodhakāḥ | upāsya śraddhayā śrīmad-Vidyādhāmamuneś ciraṃ | śrīmatpadāṃbujan tasya prasādān na svabuddhitaḥ | yena me nikhilād vedād ākṛṣya mana ātmani | sthāpitan munimukhyena yāvajjīvan namāmi taṃ || yatbhāṣyasāgarajayuktimaṇīn prakīrṇān prāpyādhunā katipayān kavayo bhavanti | tasmai namo janamanobjadivākarāya kṛtsnāgamārtthanidhanāya yatīśvarāya || iti śrīmad-Vidyādhāmaśiṣyena Bodhanidhinā śraddhābhaktimātrapreritena kṛtam upadeśagranthivivaraṇaṃ samāptaṃ || yatpādakamalāsaṃgān nirvāṇaṃ prāptavān ahaṃ | sarvāntarātmapūjyāṃs tān praṇamāmi garīyasaḥ || … śubham astu | om ||

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.71-72. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

See also Burnell, A. C. ‘Classified index to the Sanskrit MSS. in the Palace at Tanjore’ (London, 1880), p.90; Windisch, Ernst and Eggeling, Julius, Part IV of ‘Catalogue of the Sanskrit manuscripts in the library of the India Office’ by Julius Eggleing (London, 1877 sqq.), p.731; Hall, Fitzedward, ‘A contribution towards an index to the bibliography of the Indian philosophical systems’ (Calcutta, 1859), p.99. See also record for RAS Whish MS 23(b), South Indian Sanskrit MS 24(b).

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.