visit: royalasiaticsociety.org

[South Indian Sanskrit MS 057, Whish MS 58] Śarīrakamīmāṃsābhāṣya


Śarīrakamīmāṃsābhāṣya

Language – Sanskrit

Date – [1800?]
Palm leaf; 9 or 10 lines on a page. Manuscript consists of 2 volumes: Vol. 1 ff.1-200, Vol. 2 ff.201-396.

Manuscript consists of the text of the Śarīrakamīmāṃsābhāṣya, or the commentary on Bādarāyaṇa’s Vedānta-Sūtras, by Śaṅkara, in 4 adhyāyas. Manuscript includes the text of the sūtras.

Winternitz notes that there are entries by C. M. Whish dated ‘Tellicherry 1827’, but he thinks the manuscript is probably about 50 years older.

Text begins: yuṣmadasmatpratyayagocarayor viṣayaviṣayinos tamaḥprakāśavadviruddhasvabhāvayor itaretarabhāvānupapattau etc.

1st adhyāya ends f.127b: iti śarīrakamīmāṃsābhāṣye Śaṃkarabhagavatpādakṛtau prathamasyāddhyāyasya caturtthaḥ pādaḥ || samāptaś cāddhyāyaḥ ||

Vol. 1 ends f.200b at the end of II, 3, 5 (Bibliotheca Indica edition p.612).

2nd adhyāya ends on f.242, the 3rd adhyāya on f.355b, the 4th adhyāya on f.396b.

Text ends: anāvṛttiś śabdād anāvṛttiś śabdād iti sūtrābhyāsaś śāstraparisamāpti[n] dyotayati || iti śrīmatparamahaṃsaparivrājakācāryya-Govindabhagavatpūjyapādaśiṣyasya śrīmac-Chaṃkarabhagavataḥ kṛtau śrīmaccharīrakamīmāṃsābhāṣye caturtthasyāddhyāyasya caturtthaḥ pādaḥ || samāptaś cāddhyāyaḥ || śrīgurubhyo namah || brahmānandaṃ paramasukhadaṃ kevalaṃ jñānamūrttiṃ viśvātītaṃ gaganasadṛśaṃ tatvam asyādilakṣyaṃ | ekan nityaṃ vimalam acalaṃ sarvadhīsākṣibhūtaṃ bhāvātītan triguṇarahitaṃ satgurun tan namāmi || vedāntasūtrabhāṣyaṃ samāptaṃ || hariḥ om |

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.72-73. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.