visit: royalasiaticsociety.org

[South Indian Sanskrit MS 060, Whish MS 61] Śivatattvasudhānidhi


Śivatattvasudhānidhi

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 or 9 lines on a folio.

Text consists of the Śivatattvasudhānidhi from the Sanatkumārasaṃhitā of the Skanda-Purāṇa, in 20 adhyāyas.

Text begins: yaṃ praṇamya surendrādyā bhavanti sukhaśālinaḥ | sarvavighnopaśāntyartthaṃ taṃ vande Śaṃkarātmajaṃ | śrī-Sūtaḥ | śivaṃ hari[ṃ] vidhātāraṃ tatpatnīs tatsutān gurūn | natvā samastapraytūhaśāntaye maṃgaḻāya ca | vakṣye śṛṇuddhvaṃ sarvajñāḥ śivatatvasudhānidhiṃ | etc.

F.4: ity ādipurāṇe Sanatkumārasaṃhitāyāṃ śivatatvasudhānidhau prathamoddhyāyaḥ ||

F.6: iti skānde purāṇe Sanatkumārasaṃhitāyāṃ śivatatvasudhānidhau dvitīyoddhyāyaḥ ||

F.41b: iti śrīskānde śivatatvasudhānidhau saṃsāradūṣaṇan nāma ekādaśoddhyāyaḥ ||

F.73b: iti śrīśivatatvasudhānidhau śivabhikṣāṭanakathanan nāma ṣoḍaśoddhyāyaḥ ||

Text ends: iti śrīskānde mahāpurāṇe Sanatkumārasaṃhitāyāṃ śivatatvasudhānidhau sakalāddhyāyasāramahimānuvarṇṇanan nāma viṃśoddhyāyaḥ || śrīgurave namo namaḥ || śrīmahātripurasundaryyai na[ma]ḥ || hariḥ oṃ śubham astu

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.77. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.