visit: royalasiaticsociety.org

[South Indian Sanskrit MS 065, Whish MS 66] Vākyavṛttiprakāśikā


Vākyavṛttiprakāśikā

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 or 9 lines on a folio.

Text consists of the Vākyavṛttiprakāśikā, a commentary on Śaṅkara’s Vākyavṛtti, by Viśveśvara Paṇḍita, pupil of Mādhava Prājña.

Winternitz notes that there is an entry by C. M. Whish dated ‘Tellicherry 7th Nov. 1827’, but that the manuscript may be about 50 years older.

Text begins: śrutismṛtipurāṇānām ālayaṃ karuṇālayaṃ | namāmi bhagavatpādaśaṃkaraṃ lokaśaṃkaraṃ | paramakṛpānidhiśrīmac-Chaṃkarācāryyabhagavatpādas tāpatrayasantaptānām aparimitajananādisaṃsārāddhvaśramaparipīḍitānām ātmajñānaśiśiramadhurajalākāṃkṣiṇāṃ vidūraśārīrakamīmāṃsajalāśayagamanāsamartthānāṃ vākyavṛttisaṃjńakopadeśaprakaraṇaprapāparikalpanenāntaśśītaḻatāṃ vigatakleśatāñ cāpādayan tatrādau prakaraṇaśravaṇe pravṛttānām adhikāriṇām avighnena brahmatādātmyapratipattisiddhaye prakaraṇapratipādyādvitīyabodhasmaraṇapūrvakaṃ namaskārasyāvaśyakarttavyatān dyotayan svayan namaskurute || sargasthitipraḻayahetum, etc.

It ends: brahmavitbhyaḥ paran nāsti na bhūtan na bhaviṣyatīti || i[ti] śrīmanmahāyogi-Mādhava-Prajñaguruprasādāsāditāparimitānandajñānasvarūpa-Viśveśvarapaṇḍitaviracitā vākyavṛttiprakāśikā samāptā || hariḥ oṃ || brahmāham etan mayi bhāti viśvaṃ śrī-Mādhava-Prājñaguroḥ prasādāt śa[so?]nvarttha-Viśveśvarapaṇḍitākhyas tasyāṃghripatmaṃ praṇatosmi nityaṃ || svasvadeśakulācārādyāgraho lokavāsanā | pāṭhertthabodhenuṣṭhāne vyasanaṃ śāstravāsanā | āyurārogyalāvaṇyākāṃkṣā dehavāsanā | jīvanmuktivirodhinyas sarvā vikṣepakṛtvataḥ || hariḥ om ||

South Indian Sanskrit / Whish Manuscript Collection

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.83-84. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. See also ‘Catalogue of the Sanskrit manuscripts in the Library of the India Office’ by Julius Eggeling, London 1887 sqq., Part IV, by Ernst Windisch and Julius Eggeling, p.738 (No. 2302); and also ‘Notices of Sanskrit manuscripts’ by Rajendralala Mitra, Calcutta 1892 sqq., VIII, p.287 (No. 2847).

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.