visit: royalasiaticsociety.org

[South Indian Sanskrit MS 066, Whish MS 67] Mahānāṭakasūktisudhānidhi


Mahānāṭakasūktisudhānidhi

Language – Sanskrit

Date – [1800?]
Palm leaf; 9 or 10 lines on a folio.

Text consists of the Mahānāṭakasūktisudhānidhi by Immaḍi Devarāya, whom Winternitz suggests is probably King Devarāya II of Vijayanagara.

Winternitz notes that there is an entry by C. M. Whish dated ‘Tellicherry, November 7th 1827’, but he thinks the manuscript may be about 50 years older.

Text begins: jāto vaṃśe raghūnām munivaravacanāt tāṭakān tāḍayitvā kṛtvā puṇyām ahalyāṃ truṭitaharadhanur mmaithilīvallabhobhūt | prāpyāyoddhyāṃ niyogāt pitur aṭavim agād vītasītostavālī baddhābdhir ddhvastalaṃko daḻitadaśamukhas sītayā rājyam āpa || 1 || asty aṃbhodharacuṃbisaudhaśikharaśreṇīniṣaṇṇāṃganā gītākarṇanatatparāṃbaracaraprastūyamānaprajā | sūryyasyānvayajanmināṃ kṣitibhujāṃ sādhāraṇam mandiraṃ lakṣmyā dhāma paraṃ lalāṭaracanā bhūmer ayoddhyā purī || 2 ||

F.15: śrīmadrājādhirājaparameśvaraśrīmad – Amma-ḍi[sic]mahārājaviracite mahānāṭakasūktisudhānidhau bālakāṇḍas samāptaḥ ||

F.17b: śrīmad- … śrīmad-Ammaḍi[sic]devamahārājaviracite … dvitīyakāṇdas samāptaḥ ||

F.31b: śrīmad- … śrīmad-Immaḍidevarāyaviracite … tṛtīyakāṇḍas samāptaḥ ||

F.36b: śrīmad- … śrīmad-Immaḍidevamahārāja- … caturtthakāṇḍas samāptaḥ ||

F.44: śrīmad- … śrīmmaḍidevamahārāya- … pañcamakāṇḍas samāptaḥ ||

It ends (f.73b): śrutvā rāmacaritram atbhutataraṃ ko vismayan neṣyate jñātvā caiva viriñcinā tribhuvanatrāṇāya yonirmmataḥ aśrotrapraṇipastano ced ahisvāminā nirddhūte śirasi kva bhūḥ kva girayaḥ kvaiteti śāntāya kāḥ | 199 | śrīmān Immaḍidevarāyanṛpati svarllokaka[l]lolinīkallolapratimallasūktivibhavo vidvajjanaślāghitaḥ | śrīmān ṣaṣṭhavareṇyakāṇḍaviṣayānyastān mahānāṭakaślokān varṇapadakramojvalatarān ṛmān [read śrīmān?] akārṣīt prabhuḥ | 200 | śrīmadrājādhirājaparameśvara-śrī[ma]d-Immaḍidevamahārājaviracite mahānāṭakasūktisudhānidhau yuddhakāṇḍas samāptaḥ || śrīgurubhyo namo namaḥ || hariḥ om |

South Indian Sanskrit / Whish Manuscript Collection

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.84-85. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. See also ‘Reports on Sanskrit manuscripts in Southern India’ by Eugen Hultzsch, Madras 1895, 1896, I p.x, 43, 83; II p.41.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.