visit: royalasiaticsociety.org

[South Indian Sanskrit MS 068, Whish MS 69a] Vākyakaraṇadīpikā


Vākyakaraṇadīpikā

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 or 9 lines on a folio.

Manuscript consists of the following texts: 1. the Vākyakaraṇadīpikā, a short commentary (laghuprakāśikā, laghudīpikā) on the Vākyakaraṇa, in 5 Adhyāyas, by Sundararāja, the son of Ananta Nārāyaṇa, dedicated to Somadeva, the son of Raṅganātha; 2. astronomical tables, called Kujādipañcagrahavākyam.

“The Vākya-Karaṇa, a work of the Ārya school, seems to have been accepted as the guide for the preparation of solar pañchāṅgs in the Tamil and Malayāḻam countries of Southern India from very ancient times, and even to the present day either that or some similar work of the Ārya school is so used.” R. Sewell and S. B. Dīkshit, ‘The Indian calendar’, London 1896, p.8. Winternitz notes the following entry by C. M. Whish on the verso of the third blank folio at the beginning of the manuscript: “The Vākya-Kāraṇam. The astronomical work used in the Carnatick – with the astronomical Tables of the Sun and planets &c. annexed.”

Text of the Vākyakaraṇadīpikā begins: śrīgaṇeśāya namaḥ | śrīgurucaraṇāravindābhyān namaḥ | jyotiścakrapravṛttāya jyotīrūpāya bhāsvate | jyotirddarśśāya bhaktebhyo jyotiśśāstrakṛte namaḥ | śrī-Nīlakaṇṭhāṃghriniviṣṭacetā śrī-Somadevānujighṛkṣayaiva | vicitravākyair vivṛtaṃ punaś ca prakāśayehaṃ karaṇaṃ laghīyaḥ | svābhīpsitagranthasya niṣpratyūhaparisamāptaye pracayagamanaviśiṣṭācāraparipālanābhyāñ ca sveṣṭadevatānamaskārapuraskāreṇa cikīrṣṣitam artthaṃ pratijānīte | praṇamya kariśailastham iti | etc.

F.15b-16: iti vākyakaraṇalaghuprakāśikāyāṃ Somadevādṛtāyāṃ Sundararājaviracitāyāṃ prathamoddhyāyaḥ ||

F.31b: iti Somadevādṛte vākyakaraṇasya prakāśane | sphuṭāddhyāyo dvitīyopi saṃkṣepeṇa samāpitaḥ | iti Sundararājaviracitāyāṃ Somadevādṛtāyāṃ vākyakaraṇadīpikāyāṃ sphuṭādhikāro nāma dvitīyoddhyāyaḥ ||

Adhyāya III ends f.50b, and Adhyāya IV f.63b.

Adhyāya V ends (f.72b): iti śrī-Vañchyajanma-śrī-Raṃganāthaputra-Somadevādṛtena Sundararājena viracitāyāṃ vākyakaraṇalaghudīpikāyāṃ pañcamoddhyāyaḥ | om śubham astu śrīgurucaraṇāravindābhyāṃ namaḥ | sūryyādinavagrahadevatābhyo namaḥ |

For a much more extensive quotation from the end of the text, see Winternitz catalogue.

The Kujādipañcagrahavākyam has in f.1 margin: kujasya mahāvākyaṃ |

Text begins: maṃgalaśrīr bhūsūnuḥ 40; ātmajayīśantanuḥ 80; dṛṣṭo bhūpatir vo naḥ 120; īśāṃganāsaṃpannaḥ 150; bhūmir girisaṃlagnā 180.

F.14: – kujasya vākyaṃ samāptaṃ || atha budhasya vākyaṃ || f.27b: – budhavākyaṃ samāptaṃ || f.28: – atha guror vākyaṃ || f.33b: – guruvākyaṃ samāptaṃ || f.34: – atha śukravākyaṃ || f.38b: – bhṛguvākyaṃ samāptaṃ || f.39: – atha śaner vākyaṃ ||

It ends: nīrado rasecchuḥ 348 ravigonirddāsaḥ 378 vākyaṃ 19 dhīraś śaneḥ || munivākyaṃ samāptaṃ || kujādipañcagrahavākyaṃ parisamāptam | om śubham astu etc.

South Indian Sanskrit / Whish Manuscript Collection

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.85-87. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.