visit: royalasiaticsociety.org

[South Indian Sanskrit MS 069, Whish MS 69b] Laḻitopākhyāna


Laḻitopākhyāna

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 lines on a folio.

Manuscript consists of the text of the Laḻitopākhyāna, from the Uttarakhaṇḍa (Āyatanakhaṇḍa?) of the Brahmāṇḍa-purāṇa.

Text begins: astu va śreyase nityaṃ vastu vāmāṃgam aiśvaraṃ | yatas tṛtīyo viduṣān turīyan tat param mahaḥ | Agastyo nāma devarṣir vedavedāṃgapāragaḥ | sarvasiddhāntasārajño brahmānandadayātmakaḥ | cacārātbhutahetūni tīrtthāny āyatanāni ca | śailāraṇyāpagāmukhyān sarvāñ janapadān api | teṣu teṣv akhilāñ jantūn ajñānatimirāvṛtān | śiśnodaraparān dṛṣṭvā cintayām āsa tān prati | etc.

F.2b: iti brahmāṇḍapurāṇe Hayagrīvāgastyasaṃvāde laḻitākhyāne prathamoddhyāyaḥ ||

F.9b: iti śrībrahmāṇḍottare Haya- … tṛtīyoddhyāyaḥ ||

F.35: iti śrībrahmāṇḍottare … vaivāhikotsavo nāma caturdaśoddhyāyaḥ ||

It ends: ākhyātam tad avadātaguṇāḥ paṭhantas saṃpatpradāyakam apākṛtasarvaduḥkhaṃ | vijñānadīptikalikāṃ laḻitām maheśīm āsādya te catasa vahanti sadābhitṛptiṃ || || iti śrīmatbrahmāṇḍapurāṇottare Hayagrīvāgastyasaṃvāde laḻitākhyāne mantrasādhanaprakārakathanan nāma catustriṃśoddhyāyaḥ || śrīmahādevyai namaḥ || || samāptaś cāyatanakhaṇḍaḥ || hariḥ oṃ || śubham astu ||

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.88. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.