visit: royalasiaticsociety.org

[South Indian Sanskrit MS 070, Whish MS 70] Rudravidhi


Rudravidhi

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 lines on a folio.

Winternitz describes the contents of the manuscript as a manual of rites and prayers connected with the worship of Rudra, with the title apparently being Rudravidhi. It includes the Pañcāṅgarudranyāsa of Bodhāyana (ff.30b-33b), and gives (ff.45-88) the prayoga for each mantra of the Rudrānuvākas of Taittirīya-saṃhitā IV, 5 (Namakānuvākās). It is incomplete, as it does not contain the prayoga for the Camakānuvākās (Taitt.-saṃh. IV, 7), which we should expect after the Namakānuvākās. An entry by C. M. Whish says: “This volume contains the Atirudraprayōgam; being an extract of the Bhāshyam of the Yajurvēdah.”

Text begins: atha śrīrudravidhiḥ | tatra tāvad upayukte tu viniyogādikāñ cintyate | viniyogo nāmābhisaṃbandhaḥ | sarvāṃgāṃgī bhāvarūpaḥ ekasyaiva mantrasya vidhibalād anekeṣu karmmasv aṃgatvaṃ yasmin karmmaṇi yadāṃgabhāvaṃ bhajate tadā tasmin karmmaṇi viniyogo jñeyaḥ | evañ ca yady api caramāyām iṣṭakāyāṃ juhotīty ādhibhi[r]brāhmaṇavākyair homo vihita iti homākhye karmmaṇi aṃgatvaṃ rudrānuvākānāṃ | etc.

It ends: anavaratadhīraddhvāna gaṃbhīragharghara gaḻabhavaphūtkārabhinnagahvara | guṇārājīvi [read guṇarājīva?] rājamāna dharādhareśa kanyākākāntisāṃkrānta [read kanyākāntisaṃkrānta?] nijakaḻebaraikadeśa | akhilajagadadhīśa rānta [read śānta?] maheśa namas te namas te | śrīgurucaraṇāravindābhyān namaḥ || om | śubham astu

For further quotations from the manuscript, see Winternitz catalogue entry.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.88-90. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.