visit: royalasiaticsociety.org

[South Indian Sanskrit MS 074, Whish MS 74] Smṛtimuktāphala. Pariccheda I Varṇāśramadharmanirūpaṇa.


Smṛtimuktāphala. Pariccheda I Varṇāśramadharmanirūpaṇa.

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 or 9 lines on a folio.

Text consists of the Smṛtimuktāphala, by Vaidyanātha Dīkṣita of the Vādhūla family; Pariccheda I: the Varṇāśramadharmanirūpaṇa.

Text begins: śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇañ caturbhujaṃ | prasannavadanan dhyāyet sarvavighnopaśāntaye || aṃke vihāriṇam anukṣaṇam adrijāyās taṃ kevalaṃ kaḻabham atbhutam āśrayāmaḥ | nityaṃ ya eṣa bahubhir nnijasevakānāṃ pratyūhapuñjakabaḻaiḥ paritoṣam eti | pārāvatīvidhimukhāvalisaudhapaṅkter mmāyāvihīnajanamānasarājahaṃsaṃ | yogeśvarair api vimṛśya nijasvarūpā vātī[read vāṇī?]śvarī diśatu me vacasāṃ samṛddhiṃ | śarabham upaimi sādhu sevyaṃ sadayaṃ kañcana devatāviśeṣaṃ | … daśakaṇṭharūpaṃ vande daśasyandana nandanāmi [read -syandanan namāmi?] | Vaidyanāthāddhvarīnāmadāso Vādhūlavaṃśajaḥ | smṛtimuktāphalan nāma kurute sārasaṃgrahaṃ ||

It ends: Vyāsaḥ | mokṣāśramaṃ yaś carate yathoktaṃ śucis saṃ [read san] saṃkalpitabuddhiyuktaḥ | anindhanaṃ jyotir iva praśāntaṃ ya [read sa] brahmabhāvaṃ śrūyate [read śrayate] dvijātir iti | iti Vaidyanātha-Dīkṣita-viracite smṛtimuktāphale varṇāśramadharmmanirūpaṇan nāma prathamaḥ paricchedaḥ || hariḥ oṃ | śrīgurubhyo namaḥ ||

For further quotations from the text, see Winternitz catalogue entry.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.97-99. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. See also ‘Classified index to the Sanskrit manuscripts in the Palace at Tanjore’ prepared for the Madras Government by A, C, Burnell (London, 1880), p.134.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.