visit: royalasiaticsociety.org

[South Indian Sanskrit MS 077, Whish MS 77] Ratnāpaṇa: a commentary on Vidyānātha’s Pratāparudra


Ratnāpaṇa: a commentary on Vidyānātha’s Pratāparudra

Language – Sanskrit

Date – [1800?]
Palm leaf; 9 or 10 lines on a page.

Manuscript consists of the text of the Ratnāpaṇa, a commentary by Kumārasvāmin, son of Mallinātha, and younger brother of Kolācala Peddācārya [?] on Vidyānātha’s Pratāparudra, in 9 Prakaraṇas.

Winternitz notes that there is an entry by C. M. Whish dated ‘Tellicherry 1829’, but he thinks the MS may be about 50 years older.

Text begins: kalyāṇāni karatu kaścana pumān arddhāṃgadantāvaḻo gaṇḍābhogavilolupān aḻigaṇān karṇāñcalaiś cālayan | yatpādāṃburuhāvalaṃbaśaraṇāḥ pūrve pumāṃsas traya[s] trailokyasthitisargasaṃhṛtividhau nirvighnasiddhodyamāḥ | vastukalyāṇadan divyam astu nārīnarātmajaṃ | svopajñaṃ vāṅmayaṃ yasya vihāragṛhavedikā | ** ṇiṃ [read vāṇīṃ] kāṇabhujīm ajīgaṇad avāśāsīc ca vaiyyāsikīm antas ta[n]tram araṃsta pannagagavīkuṃbheṣu cājāgarat | vācām ācakalad rahasyam akhilaṃ yaś cākṣapādasphurāṃ lokebhūd yadupajñam eva viduṣāṃ saujanyajanyaṃ yaśaḥ | [s]triskandhaśāstrajaladhiṃ cuḻukīkurute sma yaḥ | tanya śrī-Mallināthasya tanayojani tādṛśaḥ |

kolacalapeddāyāryyaḥ [read Kolācala-Peddācāryaḥ?] pramāṇapadavākyapāradṛśvā yaḥ | vyākhyātanikhilaśāstraḥ prasaṅgakarttā ca sakalavidyāsu | tasyānujanmā tadanugrahāptavidyānavadyo vinatāpanammraḥ | svāmī vipaścid vitanoti ṭīkāṃ pratāparudrīyarahasyabhettriṃ | puṇyaślokaguṇoktiśāṇakaṣaṇād uttejanālaṃbhitaṃ sañjagrāha rasādiratnanicayaṃ vidyāvināthaḥ purā | sohan tad vyavahārahetum adhunā kiñcit karomy āpaṇan tatrānugrahamūlyatobhilaṣitaṃ gṛṇhantu dhanyā janāḥ | yady asti gūḍham akhilaṃ śaktyā tat tat prakāśyate | nāmūlaṃ likhyate kiñcit nānapekṣitam ucyate | atha tatrabhavān Vidyānāthanāmā mahākavir alaṃkāraśāstram ārabhamāṇaḥ etc.

F.46: iti pratāparudravyākhyāne ratnāpaṇākhyāne kāvyasvarūpan nirūpaṇan nāma dvitīyaṃ prakaraṇaṃ ||

F.139: iti pratāparudravyākhyāne ratnāpaṇākhyāne guṇān nirūpaṇan nāma ṣaṣthaprakaraṇaṃ |

It ends: vistarabhīrubhir uparamyata iti sarvam avadātaṃ || iti pratāparudrīyavyākhyāne ratnāpaṇākhyāne miśrālaṃkāran nirūpaṇan nāma navamaṃ prakaraṇaṃ || pratāparudrīyavyākhyānaṃ samāptam || śrīguru- etc.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.101-102. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. See also ‘Classified index to the Sanskrit MSS. in the Palace at Tanjore’ prepared for the Madras Government by A. C. Burnell (London, 1880), p.56 sq.; and also ‘Descriptive catalogue of the Oriental manuscripts … of the South of India; collected by the late Lieut.-Col. Colin Mackenzie’ by H. H. Wilson (Calcutta, 1828, 1882 ed.), p.161.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.