visit: royalasiaticsociety.org

[South Indian Sanskrit MS 079, Whish MS 79] Śāṅkarācāryacarita


Śāṅkarācāryacarita

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 or 9 lines on a folio.

Manuscript consists of the following texts: 1. the Śāṅkarācāryacarita, a life of Śaṅkara in 9 Adhyāyas. Winternitz notes that this seems to be another recension of the work with the same title described by A. C. Burnell in ‘Classified index to the Sanskrit MSS. in the Palace at Tanjore’ prepared for the Madras Government by A. C. Burnell, Part I Vedic Manuscripts (London, 1869), p.96 seq.; 2. the Parāśarasmṛti with the commentary of Mādhavācārya, in 12 Adhyāyas.

Winternitz notes that there is an entry by C. M. Whish dated 1829 but that the MS. may be about 50 years older.

Text of the Śāṅkarācāryacarita begins: gaṇeśāya namas tasmai yatprasādavivasvatā | pratyūhaddhvāntaviddhvaṃsaḥ kriyate bhaktakarmmaṇāṃ | madīyarasanāraṃge naṭaneṣu samutsukāḥ | eṣā sarasvatī bhūyāt satām ānandadāyinī | samāśritapadāṃbhojajanatāsurapādapaḥ | etc.

It ends: śrīmac-Chaṃkaradeśikasya caritaṃ stotraṃ prabodhapradhan nirddagdhākhilapāpa[ca]ndanavipinaṃ saṃkṣiptam etan naraḥ | ye śruṇvanti paṭhanti cādarayutās sañcintayanty anvahaṃ te labdhvā bhuvi saṃpadāñ ca sakalām ante labhantemṛtaṃ || iti Śaṃkarācāryyacarite deśikācāryyasāyujyaprāptir nnāma navamoddhyāyaḥ || hariḥ oṃ || ācāryyavilāsas samāptaḥ || oṃ ||

Text of the Parāśarasmṛti begins: Manuḥ | śrutiṃ paśyanti munayaḥ smaranti ca tathā smṛtiṃ | tasmāt pramāṇam ubhayam pramitaṃ bhuvi | yovamanyeta te tūbhe heyśāstrāśrayo naraḥ | sa sādhubhir bahiṣkāryyo nāstiko vedanindaka iti | Parāśarasmṛtāv asya [read asyāṃ?] granthakḷptir vivicyate | dve kāṇḍe dvādaśāddhyāye ślokā aṣṭonaṣaṭśataṃ | etc. See edition of the Parāśarasmṛti in the Bibliotheca Indica, I, p.12 seq.

F.46: vedākṣaravicāreṇa śūdraś caṇḍālatāṃ vrajet | iti | madyaṃ bahuvidhaṃ … agamyā bhāginyādayaḥ | spaṣṭam ayat | iti mahārājādhirājaparameśvaravaidikamārgapravarttakaśrīvīra – Bukkaṇabhūpālasāmmrājyadhurandharasya Mādhavāmātyasya kṛte Pārāśarasmṛtivyākhyāyā Mādhavīyavyākhyāyās saṃgrahe prathamoddhyāyaḥ || śivāya namaḥ ||

Adhyāya II ends f.49, A. III f.58b, A. IV f.67b, A. V f.70, A. VI 78b, A. VII f.84b, A. VIII f.93b, A. IX f.99b, A. X f.108, A. XI f.119b.

Adhyāya XII ends (f.131): yathāddhyayanakarmmāṇi dharmmaśāstram idan tathā | adhyetavyaṃ prayatnena niyataṃ svargagāminā || iti śrī mahārājādhirājaparameśvaravaidikamārgapravarttakaśrīvīra-Bukkaṇa-Mādhavāmātyasya kṛtau Parāśarasmṛtivyākhyāyāṃ Mādhavīyākhyāyāṃ dvādaśoddhyāyaḥ | karakṛtam aparādhaṃ kṣantum arhantu santaḥ | śrīmahātripurasundaryyai namo namaḥ || hariḥ oṃ ||

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.106-107. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script, except ff.1-67b (Parāśara-Smṛti I-IV), which are in Malayalam.