visit: royalasiaticsociety.org

[South Indian Sanskrit MS 080, Whish MS 80] Haribhaktisudhodaya


Haribhaktisudhodaya

Language – Sanskrit

Date – [1800?]
Palm leaf; 10 lines on a folio.

Text consists of the Haribhaktisudhodaya from the Nāradīya-Purāṇa, with a commentary, in 20 Adhyāyas.

Winternitz notes that there is an entry by C. M. Whish dated ‘Tellicherry 1829’, but he thinks the MS. may be about 50 years older.

Text begins: śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇañ caturbhujaṃ | prasannavadanan dhyāyet sarvavighnopaśāntaye || gurave sarvalokānāṃ bhiṣaje bhavarogiṇāṃ | nidhaye sarvavidyānāṃ śrīdakṣiṇāmūrttaye namaḥ | yasya bhāvanayā daityas tatāra bhavasāgaraṃ | dustaran tad ahaṃ vande nārasiṃham mahat paraṃ | sakalasañcitan duritasaṃtatiśamanadvārakaprāripsita-parisamāptiphalakaparadevatānuddhyānalakṣaṇam maṃgalam anutiṣṭhati | ekaṃ yaj janayatīti || ekaṃ yaj janayatīti | ekaṃ yaj janayaty anekatanubhṛtsasyānny ajasram mitho bhinnākāraguṇāni kaiścid api vā noptan na siktañ jalaiḥ | kālenāpi na jīryyate hutabhujā no dahyate klidyate nātbhis tat sakalasya bījam aniśaṃ brahmābhiyan dhīmahi ||

F.10b: iti śrīharibhaktisudhodaye savyākhyāne prathamoddhyāyaḥ ||

F.105b: iti śrīharibhaktisudhodaye mahāpurāṇe savyākhyāne ekādaśoddhyāyaḥ ||

It ends: Śaunakādīn naimiśīyān brahmasūnus tirodadhe || brahmasūnur Nnāradaḥ || etan Nāradīyapurāṇaśravaṇakathanayoḥ phalam āha ya idam iti | ya idaṃ śruṇuyān nityaṃ haribhaktisudhodayaṃ | kathayed vā sa pāpaughair mmukto mokṣañ ca gacchati || śaktyaddhyātmake tat asakṛtśravaṇādinoktasādhanadvārā mokṣas siddhyatīti sarva[ṃ] samañjasaṃ || iti śrīharibhaktisudhodaye mahāpurāṇe savyākhyāne viṃśoddhyāyaḥ || śrīkṛṣṇaya namaḥ || etc.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.107-108. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.