visit: royalasiaticsociety.org

[South Indian Sanskrit MS 081, Whish MS 81] Pañcadaśī


Pañcadaśī

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 lines on a folio.

Manuscript consists of the following texts: 1. the Vedāntasāra, or Vedāntarasāraprakaraṇa, by Sadānanda (ff.1-17); 2. the Pañcadaśī, or Pañcadaśaprakaraṇa (Citradīpa etc.), by Vidyāraṇya Tīrtha (ff.18-110); see also Whish MS 58, South Indian Sanskrit MS 58; 3. the Pratyabhijñānaśākuntaḻa, or Abhijñānaśakuntala, by Kālidāsa, in 7 Acts.

Winternitz notes that there is an entry by C. M. Whish dated ‘5th January 1830 Tellicherry’, but he thinks the manuscript may be about 50 years older.

Text of the Vedāntasāra begins: on namo nṛsiṃhāya | akhaṇḍaṃ saccidānandam avāṅmanasagocaraṃ | ātmānam akhilādhāram āśrayebhīṣṭasiddhaye | artthatopy advayānandān atī[ṃ]tadvaitabhānataḥ | gurūn ārāddhya vedāntasāra[ṃ] vakṣye yathāmati | vedānto nāmopaniṣat pramāṇan tadupakārīṇi śārīrakasūtrādīni ca | etc.

It ends (f.17b): vimuktaś ca vimucyate ity evam ādi śruteḥ || iti paramahaṃsaparivrājakācāryya-Sadānandakṛtau vedāntasāraprakaraṇaṃ samāptam || śrīgurucaraṇāravindābhyān namo namaḥ ||

Text of the Pañcadaśī begins (f.18): yathā citrapaṭe dṛṣṭam avasthānāñ catuṣṭayaṃ | paramātmani vijñeyan tathāvasthācatuṣṭayaṃ | yathā dhauto ghaṭṭitaś ca lāñchito rañjitaḥ paṭaḥ [|] cidantaryyāmisūtrātmā virāṭ cātmā tathocyate | etc.

F.34: iti śrīparamahaṃsaparivrājakācāryyaśrī-Vidyāraṇyamunivaryyaviracitaṃ citradīpākhyaṃ prakaraṇaṃ saṃpūrṇaṃ || śrīlakṣmīnṛsiṃhāya namaḥ ||

F.56: iti śrīmatparamahaṃsaparivrājakācāryya-śrī-Vidyāraṇyatīrtthamunivaryyeṇa viracitaṃ kūṭasthadīpākhyaṃ prakaraṇaṃ saṃpūrṇaṃ ||

The Dhyānadīpa ends f.65, the Nāṭakadīpa f.66b, the Tattvaviveka f.70, the Pañcabhūtaviveka or Mahābhūtaviveka f.76b, the Pañcakośaviveka f.79b, the Jīvadvaita f.85, the Mahāvākyaviveka f.85b, the Brahmānanda (in 5 Adhyāyas) f.110.

It ends: tatvamos saṃgatau satvaraṃ dvaitapārokṣyavarjitaṃ | viruddhaṃ | dasatyāgāt pūrvabodho pariṣyate[?] || hariḥ om | śrīgurubhyo namaḥ ||

Text of the Pratyabhijñānaśākuntaḻa begins: yā sṛṣṭis sraṣṭur ādyā vahati | etc.

Winternitz notes that the Prakrit passages differ somewhat from other editions, and are followed by a Sanskrit version. The following are the first two speeches of the Naṭī: aṃa iaṃ hmi | āryya iyam asmi | and: suvihidaṃpaoadāe aṃaṃsa ṇa kiṃ vi parihāvaïṃsidi | suvihitaprayogatayā āryyasya na kimapi parihāpayiṣyati |

F.13b: iti pratyabhijñānaśākuntaḻe prathamoṃkaḥ ||

The Vidūṣaka’s speech at the beginning of the 2nd Act begins: hā hadohmi | eaṃsa miaāsīḻaṃsa raṃṇo vayaṃsabhāveṇa | hā hatosmi | easy mṛgayāśīlasya rājño vayasyabhāvena | aaṃ miao aaṃ varāho | etc.

It ends: iti pratyabhijñānaśāku[nta]ḻe saptamoṃkaḥ | hariḥ oṃ | śrīguru- … | Śākuntaḻaṃ samāptaṃ |

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.108-110. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit, with some Prakrit in the Pratyabhijñānaśākuntaḻa; Grantha script.