visit: royalasiaticsociety.org

[South Indian Sanskrit MS 082, Whish MS 82] Sāhityasarvasva


Sāhityasarvasva

Language – Sanskrit

Date – [1800?]
Palm leaf; 11 or 12 lines on a folio.

Manuscript consists of the Sāhityasarvasva, a commentary on Kālidāsa’s Abhijñānaśakuntala, by Śrīnivāsācārya, son of Timmaya Ārya, of the Vaikhānasa family.

Winternitz notes that there is an entry by C. M. Whish dated ‘5th January 1830 Tellicherry’. He suggests the manuscript was either copied for Whish in the Virodhin year (see below) corresponding to 1829/30 CE, or perhaps in 1769/70 CE.

Text begins: lakṣmīṃ vas sutarān tanotu madhukṛllakṣmīmukhāṃbhoruho bhaktābhīṣṭavarapradānanipuṇaś Śeṣādricūḍāmaṇiḥ | … Vaikhānasānvayapayodhimṛgā[ṅ]kamūrtti śrīkauśiko vijayate khalu Timmayākhyaḥ | tasya putrosti vidyānāṃ svayaṃvarapatir mmahān | anvartthanāmā vikhyāta-Śrīnivāsaguṇākaraḥ | [yaṃ] Śrīnivāsam akhilāgamasārasindhukuṃbhotbhavaṃ budhajanāḥ parikīrttayanti | sohaṃ vicāryya bharatādimunipraṇītaṃ śāstraṃ kavīndraracitāni ca nāṭakāni | ayāyaṃ Phaṇīndraphaṇitiñ ca kapiñjalañ ca Kāṇādatantram atha Jaimininā kṛtañ ca | ṭīkānta [read ṭīkāṃ karomi?] viduṣāṃ paritoṣaṇāya śākuntaḻasya Phaṇiśailapateḥ prasādāt | vyākhyāne kalpite kiñcit nūtanan nātra kutracit | pūrvasūribhir ukteṣu sārān uddhṛtyācamate [read -badhyate?] | etāṃ sajjanarañjanakṣamaguṇopetāmaghāṃ ṭīkāṃ yatnavatā mayā viracitāṃ, etc.

F.30: iti śrīramaṇa-Veṃkaṭeśacaraṇāṃbujasamārādhaka-Timmayāryyaputreṇa sakalakalāpakuśalena Vaikhāna[sa]kulāvataṃsena Śrīnivāsācāryyeṇa viracite prauḍhavedye sāhityasarvasvasamākhyāne Śākuntaḻavyākhyāne prathamoṃkaḥ ||

It ends: iti śrīramaṇa-Veṃkaṭeśacaraṇāṃbujasamārādhaka-Timmayāryyaputreṇa sakalakalāpakuśalena Vaikhānasakulāvataṃsena Śrīnivāsācāryyeṇa viracite prauḍhavedye sāhityasarvasvasamākhyāne Śākuntaḻavyākhyāne saptamoṃkaḥ || śrīgurubhyo namaḥ || … ānandavallisametaśrīcandramauḻeśvarasvāmisahāya || … śākuntaḻāvyākhyānaṃ samāptaṃ || virodhisaṃjñāṃ saṃprāpte hāyane mārgaśīrṣake | māsi hy āśleṣasaṃjñāyān tārakāyāṃ kṛter[?]dine | tithau pañcamasaṃjñāyāṃ Rāmakṛṣṇasya sūnunā Raghunāthena viduṣā likhitaṃ bhadram astu vaḥ || hariḥ om etc.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.110-111. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.