visit: royalasiaticsociety.org

[South Indian Sanskrit MS 086, Whish MS 85] Chandogamantrabrāhmaṇa


Chandogamantrabrāhmaṇa

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 lines on a folio.

Manuscript consists of the following texts: the Chandogamantrabrāhmaṇabhāṣya, a commentary on the Mantra-Brāhmaṇa or Mantra-Parvan of the Sāmaveda, by Sāyaṇa, in 2 chapters; the Mantraparvan, or Mantrapāṭha, or Mantra-Brāhmaṇa of the Sāmaveda, in 2 Paṭalas, containing the mantras prescribed by the Gobhila-Gṛhyasūtra.

Winternitz notes that there is an entry by C. M. Whish dated ‘Tellicherry 1830’, but he thinks the manuscript may be about 50 years older.

Text of the Chandogamantrabrāhmaṇabhāṣya begins: praṇipatya gurūn ādyān vedavedārtthakovidān | yatprasādena jānanti pravaktum mādṛśā api | sadā samatvavaiṣamyanirābādhatvahetubhiḥ | ccha[read cchā]-ndogyamantrabhāṣyaṃ vai Guṇaviṣṇor vidhāsyate | ahaṃ padyaviśālārtthapramāvākyoptivīśvataḥ | tathāpy āśrayasaundaryyā[j] janomuṣmin prapaśyatu | aditenumanyasvety ādi | yajustrayaṃ pariṣecane viniyuktaṃ adityādidevatākaṃ aditir devatā sāpi sarvatra karmmaṇy anujñānan dāsyati | etc.

F.41b: vedārtthasya prakāśena tamo hāddi vākaraḥ susthirām anugṛṇhātu[sic] vidyātīrtthamaheśvaraḥ | śrīmadrājarājaparameśvaravaidikamārgapravarttaka-śrīvīra-Bukka-bhūpālasā[mrā]jyadhurandhareṇa Sāyaṇāryyaviracite Mādhavīye vedārtth[y]aprakāśe sāmabrāhmaṇabhāṣye mantraparvaṇi prathamoddhyāyaḥ || yasya niśvasitā vedā, etc.

It ends: vedārtthasya prakāśena tamo hārdan nivārayan | pūjyāmaś caturo vedān vidyātīrtthamunīśvaraṃ || iti śrīmatrājādhirājapārameśvaravaidikamārgapravarttakaśrīvīra-Bukkabhūpālasāmmrājyadhurandhareṇa Sāyaṇācāryyeṇa viracite Mādhavīye vedārtthaprakāśe cchandogamantrabrāhmaṇabhāṣye mantraparvaṇi dvitīyapāṭhake saptamaḥ khaṇḍaḥ || śrīgurucaraṇā- etc.

Text of the Mantraparvan begins: deva savitaḥ pra suva yajñaṃ pra suva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketan naḥ punātu vācaspatir vācan na svadatu, etc.

It ends: pra ṇu vocañ cikituṣe janāyā[sic] mā gām anāgām adhitāṃ [read aditim?] vadhiṣṭa om utsṛjatā || mantra[ṃ]parvaṇi dvitīyaḥ pāṭha[ḥ] samāptaṃ || hariḥ | mantrapāṭha samāptaṃ ||

South Indian Sanskrit / his Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.114-115. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. Winternitz notes that the text of the Chandogamantrabrāhmaṇabhāṣya is MS. ‘C’ used by Dr. Heinrich Stönner for his edition of the Mantrabrāhmaṇa (Inaugural-Dissertation our Erlangung der Doctorwürde), Halle a. S. 1901. For the Mantraparvan, see Dr. Stönner’s Dissertation, p.xi.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.